Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 45
________________ tortortortrtrtrtrtrtran पात्रे एको मध्ये कल्पः १ द्वितीयो बहिः २ तृतीयस्तु सर्वत्रेति कल्पवयं ३ जघन्यतः १ शाकपेयायवागूकोद्रवौदनराद्धमु- सन्निध्या. द्दाल्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चक मध्यमतः २ दिवर्जको क्षीरदधिक्षीरपेयातलघृतमुद्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पवयं मध्ये ततो द्वौ बहिर्मध्ये ततो द्वौ गच्छः टू हस्तमुखपात्रबहिर्मध्ये सर्वत्रेति कल्पसप्तकमुत्कृष्टतः ३, सामान्येन च सर्वत्रापि कल्पसप्तक देयमिति वृद्धवादः, हस्ते तु 18गा. ७२ * मणिबन्धं यावत्कल्पा देया इति । त्रेपः-अपानादिक्षालनविधिः, तथा चोक्तं श्रीनिशीथसूत्रतृतीयचतुर्थोद्देशके-"जे भिक्खू ५ वा भिक्खुणी वा उच्चारपासवणं परिठावेत्ता परं तिण्हं णावापूराणं आयमइ आयमंतं वा साइजई" सूत्रम् । अस्य चूर्णिः“णावत्ति पसई ताहिं तिहिं आयमियवं, अण्णे भणंति-अंजलि पढमणावापूरं तिहा करेति, अवयंवे विगिंचइ, बितिये | णावापूर तिहा करेत्ता सर्वावयवान् विसोहेइ, ततियं णावापूरं तिहा करेत्ता तिण्णि कप्पे करेइ, सुद्धं अतो परंजइ तो 'मा-14 सलहुँ"ति षदायवधदोषों बकुशत्वं च, कारणे तु“अतिरित्तेण आयमइ जेण वा निल्लेवं णिग्गंधं भवती"त्यर्थः, तथा कारणे| तु मूत्रेणापि कल्पते, उक्तश्च बृहत्कल्पे-"णो कप्पइ निग्गंधाण वा निग्गंधीण वा अण्णमण्णस्स मोयं आइयत्तए वा आय-3 मित्तए वा णण्णत्थ गाढेसु वा रोगायंकेसु" नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य-परस्परस्य मोक-मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढा-अहिविषविशूचिकादयः अगाढाश्च-ज्वरादयो रोगातङ्कास्तेभ्योन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स गच्छः॥ ७२ ॥ मउए निहुअसहावे हासद्दवविवजिए विगहमुक्के । असमंजसमकरते गोयरभूम विहरति ॥७३॥ १४ SARKARI-CA

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88