Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 46
________________ %E0 श्रीगच्छाचारलघुवृत्ती ॥२२॥ %A4%AE%AC मउए. ॥ द्रव्यभावभेदान्मृदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः गोचरभू| जिनो निःशङ्कादिस्वभावा वा 'निभृतस्वभावाः' अपवादापवादागमश्रवणे गुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भी- | म्यादियुतो रस्वभावाः गुर्वादिना ताडिता अपि गुरुकुलावासे निश्चलचित्ता वा 'हास्यद्रवविवर्जिताः' तत्र हास्य-सामान्येन हसनं गच्छः द्रवः-परोपहासः, यद्वा हास्य-दन्तोद्घाटनादिना हसनं द्रवः-कर्करादिना क्रीडादिकरणं 'विगहमुके' विकथाविमुक्ताः गा. ७३ 'असमञ्जसं' गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिव चरणं गोचरस्तस्य भूमिर्गोचरभूमिस्तदर्थ विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्ति न निष्प्रयोजनमिति । यद्वा गोचरभूमिः-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थ विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः । स चाभिग्रहो द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्र लेपकृतं जगारिप्रमुखमलेपकृतं वा वल्लादिकं द्रव्यमहं ग्रहीप्यामि, अमुकेन वा दीकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः १ क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षार्थ परिभ्रमन् तावद् याति यावत्पतौ चरमगृहं, ततो भिक्षामगृह्णन्नेवापर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते साऋज्वी १, यत्र पुनरेकस्यां गृहपङ्की । ६ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका २,६२५ यस्यां तु वामगृहाइक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि है विमुच्याप्रतः पर्यटति सा पतङ्गवीथिका ४, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरनं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोर्दिगद्वयसं ANRAKAR ॥२२॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88