Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
इम पंच, कुजा सर्च निर॥ ९ ॥ अथ पूर्वोक्ता अणुसएण तं गोयमतिपरिणामः ‘गुरुणा चान निरिक्खए ॥ २॥" सुमाव चोइए सीसा । रागायथा स्यात्तथा प्राकृतत्वाहिरिताः, के ?-'शिष्या
नए'त्ति कुशीलो दूरे तिष्ठतु, तदाश्रितस्यापि सङ्गं न कुर्यात् , यद्वा कुशीलस्य उपलक्षणत्वादगीतार्थस्य 'अदिन्नए'त्ति
त अगच्छस्वसङ्गं न कुर्यात् , अनन्तसंसारहेतुकत्वात् , उक्तश्च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते-"जीव संमग्गमाइण्णो, घोरवीरतवं
रूपं गच्छचरो। अचयंतो इमे पंच, कुज्जा सत्वं निरत्थयं ॥१॥ पासत्थोसन्नहाछंदे, कुसीले सबले तहा । दिट्ठीएवि इमे पंच,
म पचावासफढम् गोयमा! न निरिक्खए ॥२॥" सुमतिवदिति ॥४९॥ अथ पूर्वोक्तगच्छस्वरूपमाह
गा. ५०पजलंति जत्थ धगधगस्स गुरुणावि चोइए सीसा । रागद्दोसेणवि अणुसएण तं गोयम! न गच्छं ॥५०॥ । ५१ | पज०॥ प्रज्वलन्ति अग्निवत् यत्र गणे कथं ?-धगधगायमानं यथा स्यात्तथा प्राकृतत्वाद्विभक्तिपरिणामः 'गुरुणा है स्वाचार्येणापि अपिशब्दाद्गणावच्छेदस्थविरादिनाऽपि 'चोइए'त्ति भवादृशामयुक्तमेतदित्यादिना प्रेरिताः, के ?-'शिष्या'|
स्वान्तेवासिनः, काभ्यां प्रज्वलन्ति ?-रागद्वेषाभ्यां, प्राकृतत्वात्सूत्र एकवचनं, अपिशब्दश्चशब्दार्थे, 'अनुशयेन' चक्रोधानुबन्धेन, निरन्तरकोधकरणेनेत्यर्थः, यद्वा प्रज्वलन्ति, केन ?-रागद्वेषेण, किंभूतेन?-'विअणुसएण'त्ति विगतो-गतोऽनुशयःपश्चात्तापः पश्चादपि यत्र स व्यनुशयस्तेन 'व्यनुशयेन' सदा गतपश्चात्तापेनेत्यर्थः हे गौतम ! स गच्छो न भवतीति ॥५०॥ गच्छो महाणुभावो तत्थ वसंताण निजरा विउला । सारणवारणचोअणमाईहिं न दोसपडिवत्ती ॥५१॥ | __गच्छो० ॥ 'गच्छो' मुनिवृन्दरूपः, किंभूतः?-महान् अनुभावः-प्रभावो यस्यासौ महानुभावः, 'तत्र' गच्छे 'वसतां' वास है कुर्वतां 'निर्जरा' देशकर्मक्षयरूपा, उपलक्षणत्वात्सर्वकर्मक्षयरूपो मोक्षोऽपि भवतीति शेषः, किंभूता?-'विपुला' विस्तीर्णा || तथा यत्र च वसतां सारणवारणनोदनादिभिः पूर्वोक्तशब्दार्थैः, मोऽलाक्षणिकः, 'दोषप्रतिपत्तिः' दोषागमो न भवति ॥५१॥
fणापि अपिशब्दागणालान्त ?-रागद्वेषाभ्यां प्रागद्वेषेण, किंभूतेन बातम स गच्छो न

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88