Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
प्रणेन, एवंविधऽव्यावसरे से इंडग्विधाति सन्दयावाना यहाका
क्षणम् गा.
SANSAR
बहुप्रदेशबहिःकर्षणेन, एवंविधेऽप्यवसरे ये ईदृग्विधास्ते सुन्दरान्तेवासिनः, यद्वा कण्ठगतः-कण्ठागतः प्राणस्य-बलस्य |
सद्गच्छल|शेषो यत्र, एवंविधेऽप्यवसरे ये ईदृविधास्ते धन्या इति ॥ ५५॥
क्षणम् गा. गुरुणा कजमकज्जे खरककसदुद्दनिहरगिराए । भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं ॥५६॥ ५६-७
गुरु०॥ 'गुरुणा' स्वाचार्येण कार्य चाकार्य च कार्याकार्य तस्मिन् , मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्य, अन्यथोत्तमानां किमपि बाह्यान्तरकार्य विना जल्पनं न संभवतीति, यद्वा कार्य-सनिमित्तं अकार्य-प्रधाननिमित्तरहितमिति । 'खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया 'भणिते' कथिते सति 'तहत्ति'त्ति तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम ! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति ॥५६॥8 दूरुज्झिय पत्ताइसुममत्तए निप्पिहे सरीरेऽवि ।जायमजायाहारे(जत्तयमत्ताहारे) बायालीसेसणाकुसले ॥५७॥
दूरु०॥'दूरुज्झिय'त्ति प्राकृत्वाद्विभक्तिलोपः दूरतस्त्यक्तं ममत्वं, क?-पात्रादिषु, आदिशब्दाद्वस्तुवसतिश्राद्धनगर-| | ग्रामदेशादिषु यैरिति शेषः, तथा 'निःस्पृहाः' ईहारहिता मेघकुमारादिवत् 'शरीरेऽपि स्ववपुष्यपि, 'यात्रामात्राहारकाः || तत्र यात्रा-संयमगुरुवैयावृत्त्यस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्त्रीषण्ढानां द्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति, कवलप्रमाणं च कुक्कुट्यण्डं, कुक्कुट्या अण्डं कुकुट्टयण्ड, कुकुटी द्विधा-द्रव्य-12 भावभेदतः, द्रव्यकुकुटी द्विधा-उदरकुकुटी १ गलकुकुटी च २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यून नाप्यानातं
SSCRECRUNCESSAUGAMANACAOG

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88