Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
भुञ्जीत, किमिव ?-अक्षोपाङ्गमिव वहनार्थम् , एतदुक्तं भवति-यथाऽभ्यङ्गं शकटाक्षे युक्त्या दीयते न चातिबहु न चाति- भोजनकादूस्तोकं भरवहनार्थ साधूनामाहारः ॥ ५८ ॥ तमपि कारणे भुलेऽतः कारणमाह
रणानि गा. WIवेअण १ वेयावच्चे २इरिअट्ठाए अ३ संजमहाए ४ तह पाणवसिआए ५ छ8 पुण धम्मचिंताए ६०५९॥
|५९-६० __ वेअण ॥ क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सदृशी वेदना, उक्तश्च-"पंथसमा नत्थि जरा, दारिद्दसमो ट्रपरिभवो नत्थि । मरणसम नत्थि भयं, छुहासमा वेयणा नत्थि ॥१॥" अतस्तत्पशमनार्थ भुञ्जीत १, बुभुक्षितः सन्
वैयावृत्त्यं कर्तुं न शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्त्यकरणाय भुञ्जीत २, 'र्यार्थ ईर्यासमित्यर्थं ३, संयमः-प्रत्यु
पेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनार्थ, बुभुक्षित एनं कर्तुं न शक्नोतीतिकृत्वा ४, तथा प्राणा-जीवितं हतेषां वृत्त्यर्थ-रक्षार्थ परिपालननिमित्तमित्यर्थः५, षष्ठं पुनर्धर्मचिन्तार्थम् , सूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं,
एतदपि बुभुक्षितः कर्तुं न शक्नोतीतिकृत्वा भुञ्जीतेति शेषः ६॥ ५९॥
जत्थ य जिट्टकणिट्ठोजाणिजइ जिट्टवयणबहुमाणो। दिवसेणवि जो जिहोन य हीलिजइस गोअमा! गच्छो॥६०॥ M जत्थ य०॥ यत्र गणे 'ज्येष्ठः' व्रतपर्यायेण वृद्धः 'कनिष्ठः' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि, ज्ञायते
अयं ज्येष्ठः अयं लघुः अयं मध्यमः इत्येवं प्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते ?-ज्येष्ठवचनबहुमानात्-हे आर्य ! हे पूज्य ! हे भदन्त! हे पसाउकरी! इत्यादिजल्पनात्, यद्वा ज्येष्ठस्य-पर्यायगुणैर्वृद्धस्य वचनम्-आदेशो ज्येष्ठवचनं तस्य तस्मिन् वा बहुमान-सन्मानं यत् पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति, तथा यत्र दिवसेनापि यो ज्येष्ठः स न टू
***************

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88