Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 33
________________ सद्गच्छल. क्षणम् गा. ५३ CALCUSSESASARAM शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्चेति । तथा उपशान्तमोहे-एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्थ क्षपितत्वेनोपशमितत्त्वेन वा दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादश परीषहाः |संभवन्ति, यथा क्षुत् १ पिपासा २ शीतो ३ ष्ण ४ दंश ५ चर्या ६वध ७ मल८ शय्या ९ रोग १० तृणस्पर्श ११ रूपाः, जिने वेद्यस्य संभवात् न यांति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च न च पुनर्वेदयति, धिया राजन्त इति धीराः वज्रस्वामिवत् , नापि स्तब्धा-नाहङ्कारपराः स्कन्धकवत् , नापि लुब्धा-नाहारोपधिपात्रादिगृद्धा धन्यमुनिवत् , न| गौरविता-न गौरवत्रिकासक्ता मथुरामङ्गशिष्यवत्, न विकथाशीला-न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् ॥५२॥ खंते दंते गुत्ते मुत्ते बेरग्गमग्गमल्लीणे । दसविहसामायारीआवस्सगसंजमुज्जुत्ते ॥५३॥ खते ॥ 'क्षान्ताः' क्षमायुक्ता गजसुकुमालवत् , 'दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत् , 'गुप्ताः' नवब्रह्मचर्य६ गुप्तिमन्तः श्रीस्थूलभद्रवत् , 'मुक्ताः' न लोभयुक्ता जम्बूस्वाम्यादिवत्, "वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत् , दशविधसामाचार्याम्-उक्तलक्षणायामुद्युक्ताः, अवश्यं कर्त्तव्यमावश्यकं यद्वा गुणानां आ-समन्ताद्वश्यं करोतीत्यावश्यक, गुणशून्यमात्मानं आ-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रौद्युक्ताः-तत्पराः ॥ ५३॥ खरफरुसककसाए अणिहृदुहाइ निहरगिराए । निन्भच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥५४॥ ACCARROROSCALORE

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88