Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 30
________________ ISALAS कुसङ्गवर्ज नम् गा. वृत्ती श्रीगच्छा परमत्थओ न तं अमयं, विसं हालाहलं खुतं । न तेण अजरामरो हुन्जा, तक्खणा निहणं वए ॥४७॥ पाल-ISI 'अगी० ॥ पर० ॥ अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत् , येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितं परमार्थतो न तदमृतं, विषं हालाहलं 'खु' निश्चितं, न तेनाजरामरो भवेत् , तत्क्षणादेव 'निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः ॥ ४६॥४७॥ किञ्च॥१४॥ का अगीअत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥४८॥ | अगी०॥ अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, 'सङ्गार संसर्ग 'त्रिविधेन' मनोवाकायेन, तत्र मनसा चिन्तनम्-अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषेण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने-“वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो। अगीयत्थेण समं एकं, खणद्धपि न संवसे Hu१॥" तथा 'मोक्षमार्गस्य' निर्वाणपथ 'इमे' पूर्वोक्ताः 'विग्घेत्ति विघ्नकरा इत्यर्थः, 'पथि' लोकमार्गे 'स्तेनका'' चौराः। यथेत्युदाहरणोपदर्शन इति ॥४८॥ किञ्च__पजलियं हुयवहं दुटुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिजाहि, नो कुसीलस्स अदिन्नए ॥४९॥ पज०॥ प्रज्वलितं 'हुतवहं' वैश्वानरं 'दुट्ठ'मिति 'दुष्टं' निर्दयं यद्वा 'दटु'मिति 'दृष्ट्वा' विलोक्य 'निःशङ्कः' त्यक्तशङ्कः। 'तत्र' हुतवहे 'प्रविश्य' प्रवेशं विधाय 'आत्मानं स्वयं 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, परं 'नो' नैव कुशीलस्य 'अदि KORIROX4301834327364264364 A २८

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88