Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
पायाः सभेदाः क्रोनि पमनो ६ लक्षणानः सा विहारो न पर
॥१३॥
श्रीगच्छा-विवर्जितः' तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति ॥४१॥ निष्ठापितानि-क्षयं नीतानि अष्टौवाः साचारलघु- मदस्थानानि-जाति १कुल २ रूप ३ बल ४ लाभ ५श्रुत ६ तपो७विभव ८ लक्षणानि येनासौ निष्ठापिताष्टमदस्थानः,
ताधवः गीवृत्ती शोषिता:-दुर्बलीकृताः कषायाः-सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितामि-आत्मवशीकृतानि ||
तार्थ महिइन्द्रियाणि-श्रोत्र १४२ नासा ३ जिह्वा ४ स्पर्शन ५मनो ६ लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः
मा गा..
४३-५ तेन छद्मस्थेनापि सार्द्ध 'केवली' केवलज्ञानी ॥४२॥ अथोक्तविपरीतैः सार्द्ध विहारो न विधेय इत्याहजे अणहीयपरमत्था, गोअमा! संजया भवे । तम्हा ते विवजिजा, दुग्गईपंथदायगे ॥४३॥ .
२० PI जे अ०॥ 'ये' मुनयः अनधीता-अनभ्यस्ताः परमार्थाः ये आश्रवाः-कर्मबन्धस्थानानि ते परिश्रवाः-कर्मनिर्जरास्था-15
नानि १, ये एव परिश्रवा-निर्जरास्थानानि तान्येवाश्रवाः-कर्मबन्धस्थानानि २, येऽनाश्रवास्तेऽप्यपरिश्रवाः-कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् ३, अपरिश्रवाः-कर्मबन्धस्थानानि तेऽनाश्रवा-न कर्मबन्धस्थानानि कणवीरलताधामकक्षुल्लकस्येव ४, इत्याद्यागमपरिज्ञानरूपा यैस्तेऽनधीतपरमार्थाः हे गौतम ! संयता भवन्ति तस्मात्तानपि 'विवर्जयेत्।। दूरतस्त्यजेत् , किंभूतान् ?-'दुर्गतिपथदायकान्' तिर्यग्नरककुमानुषकुदेवमार्गप्रापकानित्यर्थः ॥४३॥ अथ गीतार्थो
15॥१३॥ पदेशः सर्वोऽपि सुखावहो भवतीत्याह
गीअत्थस्स वयणेणं, विसं हालाहलं पिवे। निविकप्पो य भक्खिज्जा, तक्खणे जं समुदवे ॥४४॥ परमत्थओ विसं नो तं, अमयरसायणं खुतं । निविग्धं जं न तं मारे, मओऽवि अमयस्समो ॥ ४५ ॥
BHARACTESTRICROSSES

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88