Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
494%95
| जो ऊ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण आणा विराहिया ॥ ३९ ॥
आज्ञावि. है जो उ०॥'यो' गणी तुशब्दादुपाध्यायगणावच्छेदादिः प्रमादश्च-निद्रादिः द्वेषश्च-मत्सरः दोषश्च वा-स्वशिष्ये रागादिकः राधना मु
प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः-कुलक्षणत्वं तेन प्रमाददोषेण, आलस्येन तथैवं च, चकारान्मोहा-निवृन्दललवज्ञादिप्रकारेण, 'शिष्यवर्ग' अन्तेवासिवृन्दं न प्रेरयति संयमानुष्ठान इति शेषः 'तेन' आचार्येण 'आज्ञा' जिनमर्यादा क्षणम् गा. विराधिता' खण्डितेत्यर्थः ॥ ३९॥
ला३९-४२ संखेवेणं मए सोम!, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥४०॥ संखे०॥ 'सङ्केपेण' विस्तराभावेन मया 'हे सौम्य! हे विनेय ! 'वर्णितं' प्ररूपितमित्यर्थः गृणाति-वदति तत्त्वमिति गुरुस्तस्य लक्षणं-चिह्नम् । अथेति शेषः 'गच्छस्य मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङ्केपेण 'निशामय' आकर्णयेति ॥४॥
गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अक्खलियचरिते सययं, रागदोसविवजिए.॥४१॥ का निट्ठवियअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ॥४२॥
गीअ०॥ निद्व०॥ गीत-सूत्रमर्थस्तस्य व्याख्यानं तद्वयेन युक्तो गीतार्थः यः 'सुसंविग्गे'त्ति अत्यर्थ संवेगवान् न| विद्यते आलस्यं वैयावृत्त्यादौ यस्यासी 'अनालस्यः' आलस्यरहित इत्यर्थः दृढानि-सुनिश्चलानि व्रतानि-महाव्रतलक्षणानि | |यस्यासौ दृढव्रतः, अस्खलितम्-अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासौ अस्खलितचारित्रः 'सततं' अनवरतं रागद्वेष-४||
मच्छा .३

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88