Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 21
________________ तित्थयरसमो सूरी सम्म जो जिणमयं पयासेइ । आणं अइक्कमंतो सो काउरिसो न सप्पुरिसो॥२॥ उत्तमाचाविहि ॥ विधिना' आगमोक्तन्यायेन यः आचार्यः तुशब्दादुपाध्यायादिकः 'चोएइ'त्ति नोदयति-प्रेरयति दिन-181 येस्वरूपं स्मारणवारणप्रतिनोदनादिभिः शिष्याणामिति, 'सूत्रं आचाराङ्गादिकं उत्सा १ पवादो २ त्सर्गापवादिका ३ । दौ गा.२५-७ त्सर्गिको ४ त्सर्गोत्सर्गिका ५ पवादापवादिकात्मकं ६, तथा सूत्रपाठनानन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणी त्यादिरूपं परम्परात्मकमर्थ 'ग्राहयति' शिक्षयति चकारात् नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतान् सप्त यान् ज्ञापयति स आचार्यः 'धन्यः' सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्त्वात् चकाराजिनाज्ञाप्रतिपाल। स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख. ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे (ढत्वं दृढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ २५ ॥ स ए.॥ स एव' अनन्तरोक्त एव भव्यसत्त्वानां' मोक्षगमन ग्यजन्तूनां 'चक्षुर्भूतः' नेत्रतुल्यः 'व्याहृतः' कथितः जिनादिभिः 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' आचार्यशिरोमणिः 'जिनोद्दिष्टं' जिनोतं 'अनुष्ठान' मोक्षपथप्रापर्क रत्नत्रयं 'यथास्थितं' यादृशं स्यात्तादृशम् ॥ १६॥ |तित्थ०॥ तीर्थ-चतुर्विधः सङ्कः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः-तुल्यः, देशसमत्वमिदं । ज्ञेयं, अन्यथा व तीर्थकरत्वं वाचार्यत्वमिति, कः?-सूरिः-अनेकातिशयसंयुक्तो गौतमादिसदृश आचार्यः 'सम्यम्' इति सर्वे क्या यो 'जिनमतं' जगत्प्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकं सप्तनयात्मकं कुमततरुगजायमानं 'प्रकाशयति' : व्यान् ACCASSASCASSACARSACASS

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88