Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
श्रीगच्छा
॥ ११॥
बोहेउं ॥२॥” इत्यादि । तथा 'इतरः पुनः' उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'चुक्क'त्ति भ्रष्टो यः स साधुन शुद्धप्ररूप
भवति उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च गृहस्थोऽपि न भवति गृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति णा तत्फलं दू|॥ ३२॥ यद्येवं ततः किं कर्त्तव्यम् ? इत्याह
च गा ३३| जइवि न सकं काउं सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा जह भणियं खीणरागेहिं ॥ ३३ ॥ | जइ०॥ यद्यपि शक्यं न भवति तेन 'सक्कइत्ति पाठे तु न शक्यते 'कर्तुं' विधातुं, कथं ?- सम्यक्' त्रिकरणशुद्ध्या
'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्म क्रियाकलापरूपं, ततः 'सम्यक् आत्मसामर्थ्येण भाषेत यादृशं स्यात्तादृशं यथा टू क्षीणरागैः' जिनैः 'भणितं' कथितं तथा निरूपयेदिति ॥ ३३ ॥ अथ प्रमादिनामपि शुद्धप्ररूपणया को गुण ? इत्याह
उस्सन्नोऽवि विहारे कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं उबवूहितो परूवितो ॥ ३४॥ उस्स०॥'अक्सन्नोऽपि' शिथिलोऽपि, क?- विहारे' मुनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा-सुखेन लभ्येत्यर्थः बोधिः-जन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ?-चरणकरणं 'विशुद्धं निर्दोष 'उपद्व्हयन्' निर्मायभावेन 5 प्रशंसां कुर्वन् 'प्ररूपयन्' च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति । तत्र "वय ५ समणधम्म १० संजम १७ ॥११॥ |वेयावच्चं च १० बंभगुत्तीओ ९ । णाणाइतियं ३ तव १२ कोहनिग्गहाइ ४ य चरणमयं ॥१॥” तथा-"पिंडविसोही ४||| २७

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88