________________
5
10
६]
एवं च तप्यमानस्य, तैपस्तस्य जिनेशितुः । सार्धद्वादशवर्षाणि ययुः पक्षाधिकानि हि ||२८||४ ततश्च मासि वैशाखे, शुक्लायां दशमीतिथौ । चत्वारि घातिकर्माणि विलयं ययुरर्हतः ॥ २९ ॥ ऋजुवालिकानदीतीरे, श्यामाकस्य कटुम्बिनः । क्षेत्रसीमनि मध्याह्ने, शालभूमीरूहादधः ॥३०॥ गोदोहिकासनस्थस्य, षष्ठभक्तविधायिनः । वर्धमानस्य सञ्जज्ञे, केवलज्ञानमुज्ज्वलम् ॥३१|| [युग्मम्]
रजतस्वर्णमाणिक्यवप्रत्रयविराजितम् ।
समवसरणं चक्रुः, ततः शक्रादयः सुराः ||३२||
१. तपिंच् ऐश्वर्ये वा इति धातुपाठोक्तेर्दिवादावात्मनेपदीयोऽपि तप्धातुरस्ति । २. ततस्तस्य A । ३. च B। 4- २८ पश्चात् निम्नदर्शिताः ६ श्लोका केवलं A, I मध्ये सन्ति अन्यत्र न सन्ति ।
किञ्च प्रभोस्तपः संख्या त्वेकं षाण्मासिकं मतम् । साभिग्रही तु षण्मासी न्यूनाभूत् पञ्चभिर्दिनैः ॥१॥ चतुर्मास्यो नवाभूवंस्त्रिमास्यौ द्वे बभूवतुः । सार्धद्विमासके द्वे तु द्विमासक्षयणानि षट् ॥२॥ द्वे सार्धमासिके जाते मासिकान्यर्कसंख्यया । पक्षाः द्वासप्ततिश्चासन् भद्रादिप्रतिमात्रयम् ||३|| प्रतिमाश्चैकरात्रिक्यो द्वादशाष्टमभक्ततः । एकोनत्रिंशदधिके षष्ठानां द्वे शते मते ||४|| नित्यभक्तं चतुर्थं च कदाचिदपि नाऽजनि । सर्वमेव तप:कर्म जलहीनं प्रभोरभूत् ॥५॥
जातं चैकोनं पञ्चाशत् पारणाहः शतत्रयम् । द्वादशाब्दी च षण्मासी पक्षश्च छद्मनाऽजनि ||६|| तपोयन्त्रं त्वेदम्
१ पांच दिन न्युनतम १
तप
तप
तप
मासी मासी मासी
दीक्षा छ मासी छ मासी ਚੜ त्रि अढी दो मासी देढ मासी मास पक्ष भद्र महाभद्र सर्वतो खमण खमण प्रतिमा प्रतिमा भद्रप्रतिमा १२ ७२ दिन दिन २
दिन
९ २ २
८
६
[ दीपालिकापर्वसंग्रहः ॥
२
सर्वाग्रं वर्ष १२ मास ६ दिन १५
४. इतश्च F । ५. चक्रुः समवसरणं A |
D:\chandan/new/ kalp-1 / pm5\ 3rd proof
-
छट्ठ अट्टम पारणा
दिन २२९ १२
१०
दिन ३४९