Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[१९५ १२२/२४ १८३/३१ २०८/३५ ८७/१८ १८६/३१ १२०/२४
९५/१९ ७१/१६ ५६/११
परिशिष्टम् [२] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥] [उ]
कुमारोऽष्टादशाब्दानि, उच्चैश्रवास्तुरङ्गेषु,
| कूटतुला कूटमानं, उज्जयिन्याः प्रभु सोऽपि, १०६/२१ कूले कूले कूलिनीनां, उत्पन्ने दुग्धदध्यादौ,
२२७/३७ | कृत्रिमं ग्रहिलीभूय, उत्पेदे तुर्यकं ज्ञानं,
२६/५ क्रमादेवं हीयमाणे, उत्सन्ने केवले भावी,
९४/१९ क्रोधमानमायालोभा, उत्सर्पिण्यां दुःषमादौ
२१५/३६
__ [क्ष] [ऋ]
क्षपकोपशमश्रेण्यौ न च, ऋजुवालिकानदीतीरे,
३०/६ क्षमादिगुणपद्माङ्काः, __ [ए]
क्षीरद्रुतुल्याः सुक्षेत्रे, एकविंशो जिनो मल्लो, २४१/३८
[ग] एरण्डबीजवद्वन्धा
२७१/४१ | गङ्गाप्रवाहपयसा, एवं गुरुकुलवासः,
१७९/३० | गर्भं वक्ष्यति षड्वर्षा, एवं च तप्यमानस्य,
२८/६ गर्भे जन्मनि दीक्षायां, एवं च दुःषमाकाले,
८९/१८ | गवालिजीवः समाधिएवं च देशनां कृत्वा,
४४/८ | गीतार्था लिङ्गिनश्च स्युः, एवं मुनिवचः श्रुत्वा,
१४०/२६ गुरून्नाराधयिष्यन्ति शिष्याः एवं सदापि भोक्ष्यन्ते,
२१२/३६ | गोदोहिकासनस्थस्य, एवमाख्याय समवसरणा- २५०/३९ गोपालाः कौशिकः [क]
गोशीर्षचन्दनादीनि, कथञ्चिद् गृहवासे
२०/५ | ग्रामाः श्मशानवत्प्रेतकथयिष्यन्ति तेऽप्येवं, १२६/२५ | ग्रामा नगरवत्स्वर्गकल्किना खान्यमानाया- १३०/२५
[च] कल्किराजस्तदाकर्ण्य,
१२८/२५ | चतुर्दशसहस्त्राणि, कल्की भाषिष्यते शक्रं, १५५/२७ | चतुष्पथेऽवस्थिता सा, कल्याणफलपाकानि, २५६/३९ | चैत्रमासि सिते पक्षे कार्तिकस्य जीवः
२३३/३७ | चोर्याच्चोरा पीडयिष्यन्कालं तेनागमिष्यन्तं,
७६/१७ चौरा राजविरोधो, कालात् कर्मवशाद्भावि, १३४/२६ किमरे ! म कामोऽसि, १४१/२६ जनानामाददानः स्वं, कियत्यपि गते काले,
७८/१७ जम्बूशिष्यः प्रभवश्च, कुण्डग्रामेऽथ सिद्धार्थ
१०/४ जयन्तोऽथाऽजितो धर्मः, कुदेशे कुकुले जाता,
६७/१४ | जयश्रियं यच्छतु तुभ्यमेष कुप्यन्नितिगिरा कल्की, १५९/२८ | जलोपसर्गे विरते,
१४६/२७ २०६/३५ २६०/४० २३९/३८
७४/१७ १७८/३०
३१/६
२७/५ २७४/४१ १७३/३० १६६/२९
३६/७ १३१/२५
१३/४ १७६/३० १२१/२४
१२३/२५
९६/२० २४७/३९ २७८/४१ १४७/२७
D:\chandan/new/kalp-p/pm5\2nd proof

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304