Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 235
________________ परिशिष्टम् [४] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२०७ तावदासनकम्पेन २७८/१०९ 1 [ध] तित्तीसलक्खाओ २९३/११० धर्मकृत्येषु ये शिक्षा ५६/९२ तीक्ष्णस्वरोऽदृष्टपृष्ठ- २३६/१०६ | धर्मश्चैष विशेषेण १५/८८ तीर्थं प्रवर्तयेत्युक्तस् ३१/८९ धूर्ताः पापकरा मूर्त्ताः १४५/९९ तीर्थपूजाप्रभाहर्ता ३६१/११६ धैर्यादिगुणविख्यातः ११८/९६ तृतीयं नमुचेः पृष्टे४१५/१२० [न] ते श्रीपर्युषणापर्व १२४/९७ न दृश्या भाविनो देवा १४१/९८ तेजस्विषु दिवानाथः ४३०/१२१ न युक्तं भवतामेवं ६२/९२ तैर्विज्ञायोदितं राज १५६/९९ न श्री: पूजा गुणवतां १७१/१०१ नन्दिश्च नन्दिमित्राख्यो [ ] ३४५/११४ त्रयोदशशतै १३०० वर्षे- १२७/९७ नभःखेलित्रिशूलास्त्रः २५२/१०७ त्रिंशत्समा गृहे चास्थात् नरधिपेन लोकेन ३८७/११८ ३५६/११५ नव मल्लकिज्ञातीया ३६७/११६ नवोत्तरः शतैः षड्भि १०६/९५ दत्तपुरं दत्तराज २४७/१०७ नारदात्मा पुनर्मल्ल ३४०/११४ दान-शील-तपो-भाव- २०३/१०३ निरीक्ष्य नमुचिः सूरीन् ४०६/११९ दारिद्र्यवन्तो दातारः १५१/९९ निरीक्ष्येदं द्विजाः पृष्टाः दिनतो मम मोक्षस्य १६३/१०० १०७/९५ निर्लज्जा वस्त्ररहिता ३१२/११२ दिने चोपशमाह्वाने ३५८/११५ निर्वीरां क्षितिमाऽऽप्य ३७६/११७ दीपालिकापर्वकल्पोऽयं ४३७/१२२ निशम्य रम्यश्रीधर्मो २१४/१०४ दीर्घदन्तो गूढदन्तः ३४३/११४ निशापश्चिमयामार्द्ध ३५९/११६ दुःखदौर्गत्यदीनत्व ५३/९१ नीरप्रसरतो हेम-गिरीन् २६३/१०८ दुर्भिक्षर्डमरैर्दी:स्थ्यै १४९/९९ नृपेणाऽग्रगतेनाऽथ १६२/१०० देवक्या भविता चात्मै- ३३५/११४ | नेच्छामः स्वच्छधि ! १३/८८ देवत्वं नैव देवेषु २०४/१०३ नैकधामतभेदेन १३३/९८ दोर्दण्डमण्डलाक्रान्त१०९/९६ [प] धुलोकं प्राप्तयोः ३०/८९ | पंचत्रिंशद्युते तस्मा १२१/९७ द्रमकेण वराकेण ११/८८ | पंचमअरंमि पणपन्न- २९२/११० द्वादशशतैर्वर्षाणां १२५/९७ पंचमारकपर्यन्ते ३००/१११ द्वापराख्ययुगे जज्ञे १५४/९९ पंचावन्नाकोडि २९५/११० द्वितीयारकपर्यन्ते ३२२/११३ पंचावन्नाकोडी २९४/११० द्विपृष्ठश्च त्रिपृष्ठश्च ३४६/११५ | पञ्चत्रिंशद्दिनान्यब्द ३१९/११२ द्वीपायनस्य जीवश्चै३३९/११४ | पञ्चदशो जिनो भावी ३३७/११४ D:\chandan/new/kalp-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304