Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 239
________________ परिशिष्टम् [ ४ ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२११ ससन्मानैः श्रियां दानै साकं विष्णुकुमारेण साम्येन व्यवहर्तारो सार्द्धविंशत्तमे वर्षे - सिंहो- गजो - वृष :- श्री :सिद्धिगति - जिनकल्पो सुखोपस्थग्रहो नैव सुते मृते पिता जीवी सुपर्णाभेषु पूज्येषु सुपार्श्वकः पितृव्योऽभूसूरयोऽथ वदन्ति स्म सूरीनालोक्य सञ्जातसैकदा श्रीहेमसूरिसैकोननवतिपक्षे ११९/९६ सोऽन्यदा वज्रशाखायां सोऽन्यदा सिंहशौण्डीरं ४०० / ११९ ७४ / ९३ | स्थेयं न साधुभिस्तन्मे २४४/१०६ | स्नेहभावो वालुकासु स्यक्त्वं निर्मलं धार्यं २१/८८ ९६/९५ स्वभावस्थं तदा साधुं १९७ / १०३ स्वश्रिया स्वर्गजयिनी १९८ / १०३ | स्वातौ नन्दिदिने सिद्ध १७९ / १०१ स्वाम्याख्याति सुसौराष्ट्रस्वाम्याह मम निर्वाण २८/८९ १८/८८ [ह] ६/८७ | हन्मि ते पश्यतो बन्धू२१७/१०४ | हरिवंसकुलुप्पत्ती ३२७/११३ | हुण्डायामवसर्पिण्या D:\chandan/new/kalp-p/pm5\2nd proof ... २१३ / १०४ ३९२/११८ ४०७/११९ १८३/१०२ १४ / ८८ ४२० / १२० ३/८७ २३९/१०६ २०६/१०३ ९२/९४ १९२ / १०२ १३७/९८ १३५/९८

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304