Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 234
________________ २०६] चतुर्दश्याममावास्यां चतुर्मासकसंख्याऽभूचतुर्मास्यां तदा तस्यां चलाचलाचला जज्ञे चीवराणि वराणीह चौराश्चौर्यविधानेन जनः सर्वस्तथा चक्रे जनानां खनतां तत्र जनैः शमीतरोस्तत्र जन्मतः पञ्चमे वर्षे जयन्तो व्याजितो-धर्म:जयश्रियं यच्छतु वः जातजातिस्मृतिस्तेषु जातिस्मृतितपोलब्धिजिणभत्तनिवा जिनागमविचारहजिनेशजन्म विज्ञायाजिनेशरथयात्रार्थजीर्णशालारतो हस्ती जीवो दृढायुषो भावी जुगपवरसरिससूरी जैनदेवतया तावत् ज्येष्टर्खे रविवारे ज्वालादेव्याऽन्यदा मोदा [ज्ञ] ज्ञात्वा जनमुखात्तत्र ज्ञानादिगुणमाणिक्य [त] तं च सिंहासनासीनं तटाकादेकतस्तत्रोत्प्लुत्य ततःप्रभृति लोकेषु ततः सर्वप्रकारेण [दीपालिकापर्वसंग्रहः ॥ ४२६/१२१ | ततः साधुकृतोत्सर्गा- २७२/१०८ ४४/९० | ततः सुप्तेषु शेषेषु १९१/१०२ ४८/९१ | ततः सुसमये जाते ८८/९४ ४१६/१२० ततस्तस्य नृपः पृथ्वी ४१३/१२० १७/८८ ततस्ते परगच्छेषु ६१/९२ १४७/९९ ततो भरतसाम्राज्या ३९९/११९ ततो भ्रातृ-द्वितीया ३७८/११७ ८०/९३ ततो विष्णुकुमारोऽगा- ४११/१२० २५७/१०७ ततो वीतभयस्थाने २१८/१०४ १६९/१०१ ततोऽग्रतो गतेनाऽथ १५८/१०० २३७/१०६ तत् पीत्वा ग्रथिलाः ८२/९४ ३४८/११५ | तत्कोशे नवनवति २५०/१०७ ४३२/१२१ | तत्र पद्मोत्तरो राजा ३८८/११८ ३२४/११३ तत्राऽधोभूय वत्सायाः १५५/९९ ६३/९२ तथा मूढधियो लोकाः ६९/९३ २८८/११० तथा वर्षेश्चतुष्षष्ट्या ९४/९४ ११२/९६ तथाहि पृथिवीपुल् ७५/९३ २३/८९ । तदग्नि-चोर-दायाद १६४/१०० तदा तस्यै प्रतिमायै २२०/१०४ ५०/९१ तदा प्रातिपदाचार्य २७६/१०९ ३३२/११३ तदा वर्षाचतुर्मासा ४०५/११९ २९१/११० | तदेषां फलमाख्याहि ५२/९१ ३८५/११८ तद्वाक्यादाऽऽमराजा १२६/९७ २८४/१०९ तद्वीक्ष्य निस्सरिष्यन्ति ३२०/११३ ३९३/११८ | तद्वीक्ष्य विस्मतः प्राह १६०/१०० तप्तषष्ठतपा देव ३२/८९ २५४/१०७ तयोस्ते विष्णुकुमार- ३८९/११८ ७१/९३ | तस्यांह्रिकटके चन्द्र २४१/१०६ तस्यामार्यसुहस्त्याह्वाः ४/८७ २७९/१०९ तस्यैवाष्टादशे वर्षे २३८/१०६ १५९/१०० तस्योपशममालोक्य १९४/१०२ ३७२/११७ तह सोलकोडिलक्खा २९८/१११ २७३/१०९ | तादृश्याऽसमया ऋद्ध्या ३९८/११९ D:\chandan/new/kalp-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304