Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [४] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२०५ उपर्जुवालिकातीरे
३७/९० | कायोत्सर्गेण सङ्गस्य २७७/१०९ उपशान्ते तदोत्पाते
४२२/१२१
| कार्तिकस्य तिथौ दर्श ३५७/११५ उवगरणवत्थपत्ताइ
२२९/१०५ कालं तेनागमिष्यन्तं
७६/९३ उवसग्ग-गब्भहरणं
१३६/९८ कालेन हीयमानेन
१३९/९८ उवाच नमुचिं विष्णुः ४१२/१२० कास-कुष्ट-ज्वर-श्वासैः ३०९/११२ [ए] किन्तु मध्ये समुत्पन्ना
६५/९२ एकषष्टिस्तृतीयारे
३४९/११५ | कियत्यपि गते काले
७८/९३ एकादशशता ११०० नीभा २१२/१०४
कुण्डग्रामेश-सिद्धार्थ
२०/८८ एकोनविंशति वर्ष
२८७/११० कुमारपालभूपाल
२०८/१०३ एकोनविंशवर्षेऽर्द्ध
२४३/१०६ कुलेष्वन्येषु नीचेषु
१८२/१०२ एवं गुरूक्तमाकर्ण्य
१०/८८ कृत्रिमं ग्रहिलीभूय
८७/९४ एवं च तप्यमानस्य
केचित्तपोगौरविताः ३६/९०
१३४/९८ एवं च दुष्षमाकाले
१५३/९९ केवलज्ञानमुत्पननं
३९/९० एवं च दुष्षमाकाले
कोपाटोपवशः सोऽथ ८९/९४
३८४/११७ एवं चतुर्दशस्वप्न
कोल्लागाह्ववरग्रामे
३४/९० २२/८९ एवं जिनोदितं धर्म
कौबेरीमातुरुष्कं
२११/१०४ ११४/९६
[क्ष] एवं निशम्याऽऽर्यसुहस्तिसूरे- ४३३/१२१
क्षणं नाथ ! प्रतीक्षस्व ३६०/११६ एवं स्वप्नफलं श्रुत्वा
९०/९४ क्षीरवृक्षसमाः श्राद्धाः
५८/९२ [क]
क्षीरोदः सस्यनिर्माता ३१८/११२ कपिवच्चपलात्मान
५५/९१
[ग] कलहं ते करिष्यन्ति
७३/९३ गच्छद्भिर्देवदेवीना
३६९/११६ कलहकरा डमरकरा
२२७/१०५ गजवाह्यं खरवाह्यं
१८०/१०१ कल्किनः पाटलीपुत्रे २४६/१०६
गजाश्वरथपत्त्यादीन्
३२५/११३ कल्किनो राजसमये
२४९/१०७
गर्भ धास्यन्ति षड्वर्षाः ३१३/११२ कल्की ततोऽतिलोभेन
२५६/१०७ गीतार्थानां विचारेणो- २५९/१०७ कल्की त्यक्तधनान् २७१/१०८ गीर्वाणगणनुत्याध्वा
१२०/९६ कल्की नंष्ट्वा पुनः
२६२/१०८ | गुरून्नाराधयिष्यन्ति
२००/१०३ कल्पद्रुमे समुत्पन्ने ३५०/११५ | गुर्वादेशेन स प्राप्तो
४१०/१२० कल्याणफलपाकानि ३६३/११६ | गृही गजो रतस्तत्र
५४/९१ कषायबहुला लोका १३८/९८ गोदोहिकासनस्थस्य
३८/९० कषायोग्राः पितृमातृ- ३१४/११२ गोपाल-कौशिक
३५/९० कस्यापि धनिनः कन्यां १५७/१००
[च] काककल्पा महीपालाः १८५/१०२ | चतुर्दशपूर्वधारी
९७/९५
D:\chandan/new/kalp-p/pm5\2nd proof

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304