________________
२०६] चतुर्दश्याममावास्यां चतुर्मासकसंख्याऽभूचतुर्मास्यां तदा तस्यां चलाचलाचला जज्ञे चीवराणि वराणीह चौराश्चौर्यविधानेन
जनः सर्वस्तथा चक्रे जनानां खनतां तत्र जनैः शमीतरोस्तत्र जन्मतः पञ्चमे वर्षे जयन्तो व्याजितो-धर्म:जयश्रियं यच्छतु वः जातजातिस्मृतिस्तेषु जातिस्मृतितपोलब्धिजिणभत्तनिवा जिनागमविचारहजिनेशजन्म विज्ञायाजिनेशरथयात्रार्थजीर्णशालारतो हस्ती जीवो दृढायुषो भावी जुगपवरसरिससूरी जैनदेवतया तावत् ज्येष्टर्खे रविवारे ज्वालादेव्याऽन्यदा मोदा
[ज्ञ] ज्ञात्वा जनमुखात्तत्र ज्ञानादिगुणमाणिक्य
[त] तं च सिंहासनासीनं तटाकादेकतस्तत्रोत्प्लुत्य ततःप्रभृति लोकेषु ततः सर्वप्रकारेण
[दीपालिकापर्वसंग्रहः ॥ ४२६/१२१ | ततः साधुकृतोत्सर्गा- २७२/१०८ ४४/९० | ततः सुप्तेषु शेषेषु
१९१/१०२ ४८/९१ | ततः सुसमये जाते
८८/९४ ४१६/१२० ततस्तस्य नृपः पृथ्वी ४१३/१२० १७/८८ ततस्ते परगच्छेषु
६१/९२ १४७/९९ ततो भरतसाम्राज्या
३९९/११९ ततो भ्रातृ-द्वितीया
३७८/११७ ८०/९३ ततो विष्णुकुमारोऽगा- ४११/१२० २५७/१०७ ततो वीतभयस्थाने
२१८/१०४ १६९/१०१ ततोऽग्रतो गतेनाऽथ
१५८/१०० २३७/१०६ तत् पीत्वा ग्रथिलाः
८२/९४ ३४८/११५ | तत्कोशे नवनवति
२५०/१०७ ४३२/१२१ | तत्र पद्मोत्तरो राजा
३८८/११८ ३२४/११३ तत्राऽधोभूय वत्सायाः १५५/९९ ६३/९२ तथा मूढधियो लोकाः
६९/९३ २८८/११० तथा वर्षेश्चतुष्षष्ट्या
९४/९४ ११२/९६ तथाहि पृथिवीपुल्
७५/९३ २३/८९ । तदग्नि-चोर-दायाद
१६४/१०० तदा तस्यै प्रतिमायै
२२०/१०४ ५०/९१ तदा प्रातिपदाचार्य
२७६/१०९ ३३२/११३ तदा वर्षाचतुर्मासा
४०५/११९ २९१/११० | तदेषां फलमाख्याहि
५२/९१ ३८५/११८ तद्वाक्यादाऽऽमराजा
१२६/९७ २८४/१०९ तद्वीक्ष्य निस्सरिष्यन्ति ३२०/११३ ३९३/११८ | तद्वीक्ष्य विस्मतः प्राह १६०/१०० तप्तषष्ठतपा देव
३२/८९ २५४/१०७ तयोस्ते विष्णुकुमार- ३८९/११८ ७१/९३ | तस्यांह्रिकटके चन्द्र
२४१/१०६ तस्यामार्यसुहस्त्याह्वाः
४/८७ २७९/१०९ तस्यैवाष्टादशे वर्षे
२३८/१०६ १५९/१०० तस्योपशममालोक्य
१९४/१०२ ३७२/११७ तह सोलकोडिलक्खा २९८/१११ २७३/१०९ | तादृश्याऽसमया ऋद्ध्या ३९८/११९
D:\chandan/new/kalp-p/pm5\2nd proof