SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२०७ तावदासनकम्पेन २७८/१०९ 1 [ध] तित्तीसलक्खाओ २९३/११० धर्मकृत्येषु ये शिक्षा ५६/९२ तीक्ष्णस्वरोऽदृष्टपृष्ठ- २३६/१०६ | धर्मश्चैष विशेषेण १५/८८ तीर्थं प्रवर्तयेत्युक्तस् ३१/८९ धूर्ताः पापकरा मूर्त्ताः १४५/९९ तीर्थपूजाप्रभाहर्ता ३६१/११६ धैर्यादिगुणविख्यातः ११८/९६ तृतीयं नमुचेः पृष्टे४१५/१२० [न] ते श्रीपर्युषणापर्व १२४/९७ न दृश्या भाविनो देवा १४१/९८ तेजस्विषु दिवानाथः ४३०/१२१ न युक्तं भवतामेवं ६२/९२ तैर्विज्ञायोदितं राज १५६/९९ न श्री: पूजा गुणवतां १७१/१०१ नन्दिश्च नन्दिमित्राख्यो [ ] ३४५/११४ त्रयोदशशतै १३०० वर्षे- १२७/९७ नभःखेलित्रिशूलास्त्रः २५२/१०७ त्रिंशत्समा गृहे चास्थात् नरधिपेन लोकेन ३८७/११८ ३५६/११५ नव मल्लकिज्ञातीया ३६७/११६ नवोत्तरः शतैः षड्भि १०६/९५ दत्तपुरं दत्तराज २४७/१०७ नारदात्मा पुनर्मल्ल ३४०/११४ दान-शील-तपो-भाव- २०३/१०३ निरीक्ष्य नमुचिः सूरीन् ४०६/११९ दारिद्र्यवन्तो दातारः १५१/९९ निरीक्ष्येदं द्विजाः पृष्टाः दिनतो मम मोक्षस्य १६३/१०० १०७/९५ निर्लज्जा वस्त्ररहिता ३१२/११२ दिने चोपशमाह्वाने ३५८/११५ निर्वीरां क्षितिमाऽऽप्य ३७६/११७ दीपालिकापर्वकल्पोऽयं ४३७/१२२ निशम्य रम्यश्रीधर्मो २१४/१०४ दीर्घदन्तो गूढदन्तः ३४३/११४ निशापश्चिमयामार्द्ध ३५९/११६ दुःखदौर्गत्यदीनत्व ५३/९१ नीरप्रसरतो हेम-गिरीन् २६३/१०८ दुर्भिक्षर्डमरैर्दी:स्थ्यै १४९/९९ नृपेणाऽग्रगतेनाऽथ १६२/१०० देवक्या भविता चात्मै- ३३५/११४ | नेच्छामः स्वच्छधि ! १३/८८ देवत्वं नैव देवेषु २०४/१०३ नैकधामतभेदेन १३३/९८ दोर्दण्डमण्डलाक्रान्त१०९/९६ [प] धुलोकं प्राप्तयोः ३०/८९ | पंचत्रिंशद्युते तस्मा १२१/९७ द्रमकेण वराकेण ११/८८ | पंचमअरंमि पणपन्न- २९२/११० द्वादशशतैर्वर्षाणां १२५/९७ पंचमारकपर्यन्ते ३००/१११ द्वापराख्ययुगे जज्ञे १५४/९९ पंचावन्नाकोडि २९५/११० द्वितीयारकपर्यन्ते ३२२/११३ पंचावन्नाकोडी २९४/११० द्विपृष्ठश्च त्रिपृष्ठश्च ३४६/११५ | पञ्चत्रिंशद्दिनान्यब्द ३१९/११२ द्वीपायनस्य जीवश्चै३३९/११४ | पञ्चदशो जिनो भावी ३३७/११४ D:\chandan/new/kalp-p/pm5\2nd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy