________________
परिशिष्टम् [४] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२०७ तावदासनकम्पेन
२७८/१०९ 1 [ध] तित्तीसलक्खाओ २९३/११० धर्मकृत्येषु ये शिक्षा
५६/९२ तीक्ष्णस्वरोऽदृष्टपृष्ठ- २३६/१०६ | धर्मश्चैष विशेषेण
१५/८८ तीर्थं प्रवर्तयेत्युक्तस्
३१/८९ धूर्ताः पापकरा मूर्त्ताः १४५/९९ तीर्थपूजाप्रभाहर्ता
३६१/११६ धैर्यादिगुणविख्यातः
११८/९६ तृतीयं नमुचेः पृष्टे४१५/१२०
[न] ते श्रीपर्युषणापर्व
१२४/९७ न दृश्या भाविनो देवा
१४१/९८ तेजस्विषु दिवानाथः ४३०/१२१
न युक्तं भवतामेवं
६२/९२ तैर्विज्ञायोदितं राज
१५६/९९
न श्री: पूजा गुणवतां १७१/१०१
नन्दिश्च नन्दिमित्राख्यो [ ]
३४५/११४ त्रयोदशशतै १३०० वर्षे- १२७/९७
नभःखेलित्रिशूलास्त्रः २५२/१०७ त्रिंशत्समा गृहे चास्थात्
नरधिपेन लोकेन
३८७/११८ ३५६/११५ नव मल्लकिज्ञातीया
३६७/११६ नवोत्तरः शतैः षड्भि
१०६/९५ दत्तपुरं दत्तराज
२४७/१०७ नारदात्मा पुनर्मल्ल
३४०/११४ दान-शील-तपो-भाव- २०३/१०३
निरीक्ष्य नमुचिः सूरीन् ४०६/११९ दारिद्र्यवन्तो दातारः
१५१/९९
निरीक्ष्येदं द्विजाः पृष्टाः दिनतो मम मोक्षस्य
१६३/१०० १०७/९५ निर्लज्जा वस्त्ररहिता
३१२/११२ दिने चोपशमाह्वाने
३५८/११५
निर्वीरां क्षितिमाऽऽप्य ३७६/११७ दीपालिकापर्वकल्पोऽयं ४३७/१२२
निशम्य रम्यश्रीधर्मो
२१४/१०४ दीर्घदन्तो गूढदन्तः
३४३/११४ निशापश्चिमयामार्द्ध
३५९/११६ दुःखदौर्गत्यदीनत्व
५३/९१
नीरप्रसरतो हेम-गिरीन् २६३/१०८ दुर्भिक्षर्डमरैर्दी:स्थ्यै
१४९/९९ नृपेणाऽग्रगतेनाऽथ
१६२/१०० देवक्या भविता चात्मै- ३३५/११४ | नेच्छामः स्वच्छधि !
१३/८८ देवत्वं नैव देवेषु २०४/१०३ नैकधामतभेदेन
१३३/९८ दोर्दण्डमण्डलाक्रान्त१०९/९६
[प] धुलोकं प्राप्तयोः ३०/८९ | पंचत्रिंशद्युते तस्मा
१२१/९७ द्रमकेण वराकेण
११/८८ | पंचमअरंमि पणपन्न- २९२/११० द्वादशशतैर्वर्षाणां १२५/९७ पंचमारकपर्यन्ते
३००/१११ द्वापराख्ययुगे जज्ञे १५४/९९ पंचावन्नाकोडि
२९५/११० द्वितीयारकपर्यन्ते ३२२/११३ पंचावन्नाकोडी
२९४/११० द्विपृष्ठश्च त्रिपृष्ठश्च ३४६/११५ | पञ्चत्रिंशद्दिनान्यब्द
३१९/११२ द्वीपायनस्य जीवश्चै३३९/११४ | पञ्चदशो जिनो भावी
३३७/११४
D:\chandan/new/kalp-p/pm5\2nd proof