________________
२०८] पञ्चहृस्वाक्षरोच्चारपञ्चाशतं सहस्राणि पञ्चाशताधिकैर्वपैंपञ्चाशीत्या समधिकैपणवीसकोडिलक्खा पत्रपुष्पफलाढ्यस्य पद्मनाभजिनाधीशापद्माकरेषु पद्मानां परं कालानुभावेन परविजेन संतुष्टाः पराक्रमेण-धर्मेणपर्णादौ भोजनं कुर्वपापं कलौ शिलाकल्पं पितुः पापफलं ज्ञात्वा पितुर्वृक्षेण तुल्यस्य पुण्यपालस्तदा नन्तुं पुनः शिलैका वालाग्रपुनरग्रे प्रयातेन पुरा भरत-नाभाकपुराकरमदातॄणां पुराणि ग्रामरूपाणि पुष्प-धान्य-फला-हारापृच्छामि ज्ञानपारीणा प्रतिद्रङ्गं प्रतिग्राम प्रतिबोधविधानार्थं प्रतिमा पत्तने नीत्वा प्रतिवर्षं ततो लोकः प्रथमे पादेऽश्लेषायाः प्रधानैः सचिवैः सोऽथ प्रनष्टाऽष्टादशाब्दानि प्रभुरूचे न शक्रायु:प्रमादी पुण्यकृत्येषु प्राक् प्रभावानुभावेन
[दीपालिकापर्वसंग्रहः ॥ ३६५/११६ | प्राक् संहननसंस्थाने
१०२/९५ ४२७/१२१ | प्राणित्राणप्रवीणानां २२५/१०५ १३२/९७ | प्रायः प्रीतिरपात्रेषु
७०/९३ १२२/९७ प्राहुस्तस्य फलं विप्राः १७७/१०१ २९९/१११ | | प्रियदर्शनया साकं
२९/८९ १७०/१०१ | प्रेतलोकसमाः श्रेण्यो १५०/९९ ३३०/११३ | प्रौढप्रभावनापूर्व
४०३/११९ ६६/९२
[फ] ६७/९२ | फलं तस्य द्विजैरूचे १६६/१०० १४२/९८ फल्गुश्री: नामतः साध्वी ३०३/१११ २०९/१०३
[ब] २६९/१०८ | बलि-पह्लादनामाना
३४७/११५ १७३/१०१ | बहवे मुण्डा अप्पे समणा २३०/१०५ २८६/१०९
[भ] १७५/१०१ भक्तवस्त्रादिलुब्धास्तु २६०/१०८ ४९/९१ भद्रबाहुर्बहुग्रन्थ
१००/९५ १७२/१०१ भद्रादेव्याश्चतुर्दश
३२८/११३ १६५/१०० भरतेष्वैरवतेषु दशसु ३१५/११२ २२३/१०५ भस्माऽऽ-म्ल-मुर्मुर- ३०८/११२ २६४/१०८ भावयतो विमोहत्वं
३७१/११६ १४०/९८ भाविनि जिनसद्मानि २७०/१०८ ३२१/११३ | भावी सुनन्दजीवस्तु ३३४/११४
८/८७ भिक्षार्थमटतः साधून् २५८/१०७ २१६/१०४ भीमस्य जाग्रतः पूर्व- १८७/१०२
११३/९६ | भुञ्जानस्य महाभोगान् २४५/१०६ २१९/१०४ भूपा भृत्याञ्जनान् भृत्या १४६/९९ ४२३/१२१ भोगयोग्यं विभुं मत्वा
२७/८९ २३५/१०६
[म] ४०८/११९ | मत्तोऽधिकैस्त्रिनवत्या
१२३/९७ २५५/१०७ | मथुरायां तदा कृष्ण
२५३/१०७ ३६२/११६ | मध्याह्ने सुमुखो मन्त्री ३०४/१११ १४३/९८ | मन्त्र-तन्त्रौ-षध-ज्ञान
२०१/१०३ ६४/९२ | मन्त्री ज्ञात्वेति तन्मन्त्रं
८५/९४
D:\chandan/new/kalp-p/pm5\2nd proof