Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२०२]
पुराणि ग्रामतुल्यानि पूर्वरात्रापपात्रे प्रकाशयन्निशामास्यं
प्रतिवर्षं तदाद्यत्र
प्रभोः काश्यपगोत्रस्य
प्रभोः पूर्वभवस्नेहात् प्रहित्य मुनिराहू
प्राणाताद्दशमात् कल्पात्
[ ब ]
बलिपह्लादनामानाबोधितः शासनदेव्या ब्राह्मणकुण्डग्रामे
[भ]
भगवान् श्रीमहावीरो भद्रादेव्या चतुर्दशभवनव्यन्तरज्योतिभविता सत्यकी जीवो भाविपुत्रः स तारुण्ये भुञ्जानो विविधान् भोगान् भोगो वस्त्राऽन्नपानादे
महापद्ममुपालभ्य महापद्मोदर्शनाख्यो
[म]
मङ्गलकल्याणवाग्भिः मध्याह्ने सुमुखो मन्त्री मया द्रमकमात्रेण
मत्यमर्त्यगवादीनां
मल्लो जीवो नारदमस्यै
मांसाहारं निषेध्यन्ति
मातुर्नामानि त्रिशला
मार्गस्य कृष्णदशम्यां मिथिलायां षडभवन् मुनेर्विष्णुकुमार मूर्ध्ना प्रणम्य त्रिः कृत्वा
१६३/५९ १५ / ४८
६१/५१
२६७/६७
१०९ / ५५
६६/५२
२१४/६३
१७५ / ६०
१४/४८
२६०/६६
१०/४८ रथाकृष्टौ तयोर्वादे
२११ / ६३ १९१/६१
मेरुचारुलसद्दण्डः मौर्यान्वयनभश्चन्द्र
१११ / ५५ ११९ / ५६
यतस्ते जन्मभं नाथ ययाचे नमुची राज्यं
यशोधरजिनो भावी
D:\chandan/new/kalp-p/pm5\2nd proof
[ दीपालिकापर्वसंग्रहः ॥
६२/५१
२/४७
राज्ञी श्रीत्रिशलादेवी
१३ / ४८
राज्यं न कल्पतेऽस्माकं १९५ / ६१ | रेवतीजीवस्तु सप्त
१०३ / ५५
[ ल ]
२०३/६२ | लक्षयोजनदेहीऽभू८९/५४ लक्ष्याद्वादशधान्यानां २४/४९ लज्जितो नमुचिर्नंष्ट्वा २४३/६५ | लवणदेवस्य धेनुः
१२१/५६ १८२ / ६१
लोकान्तिकसुरैरेत्य लोहिताक्ष - हंसगर्भा[ व ] वर्षमासाधिकं चेली वर्षा चतुर्माससंख्या २०७/६२ | वासीचन्दनयोर्लेष्टु
६/४७ २३८/६५
२६५ / ६७
वासौकसि तदन्तस्य
विपुलां जीविकां दत्त्वा विमानलक्षद्वात्रिंशविमुच्य सर्वालङ्कारान् विश्वानन्दविधात्री तमोपहा
१४७/५८ | विश्वालङ्करणैकहेतु २५४ / ६६
२७/४९
[ य ]
[7]
रथाङ्गमध्यतुल्योऽथ राजाख्यत् स्वमतिज्ञानात्
राजाऽथ त्रिशलामाह राजेश्वरैस्तलवरै
वीक्ष्यमाणोऽक्ष्णां सहस्त्रैः
वृषभ इव जातस्थामा
२२९/६४
२५६ / ६६
२०६ / ६२
२५१/६६
१८५ / ६१
७० / ५२
९२/५४
७९/५३
५४ / ५१
७/४७
२०५ / ६२
२६२ / ६६ २७४/६७
२४७ / ६५
१७०/६०
११६/५५
४२/५०
१२९/५६
१४५/५८
१३७/५७
५२/५१
९०/५४
२१/४८
१२५/५६
२७६ / ६८
२७७/६८
१२२/५६
१३४/५७

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304