________________
२०२]
पुराणि ग्रामतुल्यानि पूर्वरात्रापपात्रे प्रकाशयन्निशामास्यं
प्रतिवर्षं तदाद्यत्र
प्रभोः काश्यपगोत्रस्य
प्रभोः पूर्वभवस्नेहात् प्रहित्य मुनिराहू
प्राणाताद्दशमात् कल्पात्
[ ब ]
बलिपह्लादनामानाबोधितः शासनदेव्या ब्राह्मणकुण्डग्रामे
[भ]
भगवान् श्रीमहावीरो भद्रादेव्या चतुर्दशभवनव्यन्तरज्योतिभविता सत्यकी जीवो भाविपुत्रः स तारुण्ये भुञ्जानो विविधान् भोगान् भोगो वस्त्राऽन्नपानादे
महापद्ममुपालभ्य महापद्मोदर्शनाख्यो
[म]
मङ्गलकल्याणवाग्भिः मध्याह्ने सुमुखो मन्त्री मया द्रमकमात्रेण
मत्यमर्त्यगवादीनां
मल्लो जीवो नारदमस्यै
मांसाहारं निषेध्यन्ति
मातुर्नामानि त्रिशला
मार्गस्य कृष्णदशम्यां मिथिलायां षडभवन् मुनेर्विष्णुकुमार मूर्ध्ना प्रणम्य त्रिः कृत्वा
१६३/५९ १५ / ४८
६१/५१
२६७/६७
१०९ / ५५
६६/५२
२१४/६३
१७५ / ६०
१४/४८
२६०/६६
१०/४८ रथाकृष्टौ तयोर्वादे
२११ / ६३ १९१/६१
मेरुचारुलसद्दण्डः मौर्यान्वयनभश्चन्द्र
१११ / ५५ ११९ / ५६
यतस्ते जन्मभं नाथ ययाचे नमुची राज्यं
यशोधरजिनो भावी
D:\chandan/new/kalp-p/pm5\2nd proof
[ दीपालिकापर्वसंग्रहः ॥
६२/५१
२/४७
राज्ञी श्रीत्रिशलादेवी
१३ / ४८
राज्यं न कल्पतेऽस्माकं १९५ / ६१ | रेवतीजीवस्तु सप्त
१०३ / ५५
[ ल ]
२०३/६२ | लक्षयोजनदेहीऽभू८९/५४ लक्ष्याद्वादशधान्यानां २४/४९ लज्जितो नमुचिर्नंष्ट्वा २४३/६५ | लवणदेवस्य धेनुः
१२१/५६ १८२ / ६१
लोकान्तिकसुरैरेत्य लोहिताक्ष - हंसगर्भा[ व ] वर्षमासाधिकं चेली वर्षा चतुर्माससंख्या २०७/६२ | वासीचन्दनयोर्लेष्टु
६/४७ २३८/६५
२६५ / ६७
वासौकसि तदन्तस्य
विपुलां जीविकां दत्त्वा विमानलक्षद्वात्रिंशविमुच्य सर्वालङ्कारान् विश्वानन्दविधात्री तमोपहा
१४७/५८ | विश्वालङ्करणैकहेतु २५४ / ६६
२७/४९
[ य ]
[7]
रथाङ्गमध्यतुल्योऽथ राजाख्यत् स्वमतिज्ञानात्
राजाऽथ त्रिशलामाह राजेश्वरैस्तलवरै
वीक्ष्यमाणोऽक्ष्णां सहस्त्रैः
वृषभ इव जातस्थामा
२२९/६४
२५६ / ६६
२०६ / ६२
२५१/६६
१८५ / ६१
७० / ५२
९२/५४
७९/५३
५४ / ५१
७/४७
२०५ / ६२
२६२ / ६६ २७४/६७
२४७ / ६५
१७०/६०
११६/५५
४२/५०
१२९/५६
१४५/५८
१३७/५७
५२/५१
९०/५४
२१/४८
१२५/५६
२७६ / ६८
२७७/६८
१२२/५६
१३४/५७