SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०२] पुराणि ग्रामतुल्यानि पूर्वरात्रापपात्रे प्रकाशयन्निशामास्यं प्रतिवर्षं तदाद्यत्र प्रभोः काश्यपगोत्रस्य प्रभोः पूर्वभवस्नेहात् प्रहित्य मुनिराहू प्राणाताद्दशमात् कल्पात् [ ब ] बलिपह्लादनामानाबोधितः शासनदेव्या ब्राह्मणकुण्डग्रामे [भ] भगवान् श्रीमहावीरो भद्रादेव्या चतुर्दशभवनव्यन्तरज्योतिभविता सत्यकी जीवो भाविपुत्रः स तारुण्ये भुञ्जानो विविधान् भोगान् भोगो वस्त्राऽन्नपानादे महापद्ममुपालभ्य महापद्मोदर्शनाख्यो [म] मङ्गलकल्याणवाग्भिः मध्याह्ने सुमुखो मन्त्री मया द्रमकमात्रेण मत्यमर्त्यगवादीनां मल्लो जीवो नारदमस्यै मांसाहारं निषेध्यन्ति मातुर्नामानि त्रिशला मार्गस्य कृष्णदशम्यां मिथिलायां षडभवन् मुनेर्विष्णुकुमार मूर्ध्ना प्रणम्य त्रिः कृत्वा १६३/५९ १५ / ४८ ६१/५१ २६७/६७ १०९ / ५५ ६६/५२ २१४/६३ १७५ / ६० १४/४८ २६०/६६ १०/४८ रथाकृष्टौ तयोर्वादे २११ / ६३ १९१/६१ मेरुचारुलसद्दण्डः मौर्यान्वयनभश्चन्द्र १११ / ५५ ११९ / ५६ यतस्ते जन्मभं नाथ ययाचे नमुची राज्यं यशोधरजिनो भावी D:\chandan/new/kalp-p/pm5\2nd proof [ दीपालिकापर्वसंग्रहः ॥ ६२/५१ २/४७ राज्ञी श्रीत्रिशलादेवी १३ / ४८ राज्यं न कल्पतेऽस्माकं १९५ / ६१ | रेवतीजीवस्तु सप्त १०३ / ५५ [ ल ] २०३/६२ | लक्षयोजनदेहीऽभू८९/५४ लक्ष्याद्वादशधान्यानां २४/४९ लज्जितो नमुचिर्नंष्ट्वा २४३/६५ | लवणदेवस्य धेनुः १२१/५६ १८२ / ६१ लोकान्तिकसुरैरेत्य लोहिताक्ष - हंसगर्भा[ व ] वर्षमासाधिकं चेली वर्षा चतुर्माससंख्या २०७/६२ | वासीचन्दनयोर्लेष्टु ६/४७ २३८/६५ २६५ / ६७ वासौकसि तदन्तस्य विपुलां जीविकां दत्त्वा विमानलक्षद्वात्रिंशविमुच्य सर्वालङ्कारान् विश्वानन्दविधात्री तमोपहा १४७/५८ | विश्वालङ्करणैकहेतु २५४ / ६६ २७/४९ [ य ] [7] रथाङ्गमध्यतुल्योऽथ राजाख्यत् स्वमतिज्ञानात् राजाऽथ त्रिशलामाह राजेश्वरैस्तलवरै वीक्ष्यमाणोऽक्ष्णां सहस्त्रैः वृषभ इव जातस्थामा २२९/६४ २५६ / ६६ २०६ / ६२ २५१/६६ १८५ / ६१ ७० / ५२ ९२/५४ ७९/५३ ५४ / ५१ ७/४७ २०५ / ६२ २६२ / ६६ २७४/६७ २४७ / ६५ १७०/६० ११६/५५ ४२/५० १२९/५६ १४५/५८ १३७/५७ ५२/५१ ९०/५४ २१/४८ १२५/५६ २७६ / ६८ २७७/६८ १२२/५६ १३४/५७
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy