Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 228
________________ २००] ऊढ मदनावलीको एकदा ज्वालया राड्या एकदा रथयात्रायां एकशाटोत्तरासङ्गः एके तपोगौरविता एकेन देवदूष्येण एकोनषष्टिसहस्त्राएवं द्वादशवर्षाणि एवं नवसु मासेषु [क] कपिवच्चपलाः सत्त्वा कल्की नंष्ट्वा स्थलभुवि कल्कीम्लेच्छकुले कल्याणफलपाकानि काकवद्दीर्घिकायां न कार्तिकस्यामावास्यायां किञ्चिज्ज्ञात्वा श्रुताम्भोधेः कुक्षौ श्रीत्रिशलादेव्या कृतयोगनिरोधोऽथ कृत्वा प्रणाममालोक्याकृपण-ब्राह्मण-प्रान्तकृष्णाश्विनत्रयोदश्यामृक्षे क्रमं तृतीयं नमुचेः [क्ष] क्षपकोपशमश्रेण्योः क्षयाय वाता वत्स्यन्ति [ख] खड्गिशृङ्गमिवैकाकी [ग] गगनमिवानालम्बोगङ्गासिन्धूभयतटे गजो वृषो हरिर्लक्ष्मी गम्भीरे सरजस्त्राणे [दीपालिकापर्वसंग्रहः ॥ २५२/६६ | गर्भं च त्रिशलादेव्या । ३९/५० [च] २५०/६५ | चक्रवर्ती महापद्मो २५५/६६ ५/४७ चण्ड-चपलाप-वातो ४४/५० २६/४९ | चतुरो बलदेवाना ८६/५३ १६४/५९ | चतुर्गुणैश्चतुरशीति २३/४९ १२६/५६ चतुर्दशपूर्विणां तु २२२/६३ २२१/६३ | चतुर्दशाधिकैकोन १६६/५९ १३८/५७ चतुर्दश्याममावस्यां २६८/६७ ९७/५४ चन्द्र इव सौम्यलेश्यो १३५/५७ चन्द्रः कुवलयानन्दकारी ६०/५१ १५४/५८ चन्द्रप्रभाशिबिकाया १२०/५६ १७२/६० [छ] १६७/५९ छद्मस्थोऽस्थात् समा २२५/६४ २३१/६४ १५५/५८ | जयन्तो व्याजितो धर्मः २१५/६३ २२६/६४ जरारहितमरुजा ९९/५४ २७२/६७ जातिस्मृतेः पुरादीनां १९३/६१ ४७/५० जीतमेतत् सुरेन्द्राणां ३३/४९ २३३/६४ जीर्णशालास्थितो हस्ती १५१/५८ ४५/५० जीवः श्रेणिकराजस्य १९७/६२ ३०/४९ जीवत्स्वामिप्रतिमानां ४/४७ ४९/५० जीवो भावी सुनन्दस्य २०१/६२ २६३/६६ जैनास्थानमिवोच्चक्रं ६४/५२ ज्योति?तितदिग्चक्रो ६८/५२ १६१/५९ ज्योतीरसाङ्क-स्फटिकाः ४३/५० १८३/६१ [ज्ञ] ज्ञानेन दीक्षासमयं ११७/५६ १३३/५७ [ड] डकाराकारलाङ्गल ५७/५१ १३१/५७ [त] १८४/६१ | तं नन्तुमाययौ राजा २४५/६५ १६/४८ | ततः कल्पद्रुमोत्पत्तौ २१७/६३ ५३/५१ | ततः कुलस्य युष्माकं ८७/५३ D:\chandan/new/kalp-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304