SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [१९५ १२२/२४ १८३/३१ २०८/३५ ८७/१८ १८६/३१ १२०/२४ ९५/१९ ७१/१६ ५६/११ परिशिष्टम् [२] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥] [उ] कुमारोऽष्टादशाब्दानि, उच्चैश्रवास्तुरङ्गेषु, | कूटतुला कूटमानं, उज्जयिन्याः प्रभु सोऽपि, १०६/२१ कूले कूले कूलिनीनां, उत्पन्ने दुग्धदध्यादौ, २२७/३७ | कृत्रिमं ग्रहिलीभूय, उत्पेदे तुर्यकं ज्ञानं, २६/५ क्रमादेवं हीयमाणे, उत्सन्ने केवले भावी, ९४/१९ क्रोधमानमायालोभा, उत्सर्पिण्यां दुःषमादौ २१५/३६ __ [क्ष] [ऋ] क्षपकोपशमश्रेण्यौ न च, ऋजुवालिकानदीतीरे, ३०/६ क्षमादिगुणपद्माङ्काः, __ [ए] क्षीरद्रुतुल्याः सुक्षेत्रे, एकविंशो जिनो मल्लो, २४१/३८ [ग] एरण्डबीजवद्वन्धा २७१/४१ | गङ्गाप्रवाहपयसा, एवं गुरुकुलवासः, १७९/३० | गर्भं वक्ष्यति षड्वर्षा, एवं च तप्यमानस्य, २८/६ गर्भे जन्मनि दीक्षायां, एवं च दुःषमाकाले, ८९/१८ | गवालिजीवः समाधिएवं च देशनां कृत्वा, ४४/८ | गीतार्था लिङ्गिनश्च स्युः, एवं मुनिवचः श्रुत्वा, १४०/२६ गुरून्नाराधयिष्यन्ति शिष्याः एवं सदापि भोक्ष्यन्ते, २१२/३६ | गोदोहिकासनस्थस्य, एवमाख्याय समवसरणा- २५०/३९ गोपालाः कौशिकः [क] गोशीर्षचन्दनादीनि, कथञ्चिद् गृहवासे २०/५ | ग्रामाः श्मशानवत्प्रेतकथयिष्यन्ति तेऽप्येवं, १२६/२५ | ग्रामा नगरवत्स्वर्गकल्किना खान्यमानाया- १३०/२५ [च] कल्किराजस्तदाकर्ण्य, १२८/२५ | चतुर्दशसहस्त्राणि, कल्की भाषिष्यते शक्रं, १५५/२७ | चतुष्पथेऽवस्थिता सा, कल्याणफलपाकानि, २५६/३९ | चैत्रमासि सिते पक्षे कार्तिकस्य जीवः २३३/३७ | चोर्याच्चोरा पीडयिष्यन्कालं तेनागमिष्यन्तं, ७६/१७ चौरा राजविरोधो, कालात् कर्मवशाद्भावि, १३४/२६ किमरे ! म कामोऽसि, १४१/२६ जनानामाददानः स्वं, कियत्यपि गते काले, ७८/१७ जम्बूशिष्यः प्रभवश्च, कुण्डग्रामेऽथ सिद्धार्थ १०/४ जयन्तोऽथाऽजितो धर्मः, कुदेशे कुकुले जाता, ६७/१४ | जयश्रियं यच्छतु तुभ्यमेष कुप्यन्नितिगिरा कल्की, १५९/२८ | जलोपसर्गे विरते, १४६/२७ २०६/३५ २६०/४० २३९/३८ ७४/१७ १७८/३० ३१/६ २७/५ २७४/४१ १७३/३० १६६/२९ ३६/७ १३१/२५ १३/४ १७६/३० १२१/२४ १२३/२५ ९६/२० २४७/३९ २७८/४१ १४७/२७ D:\chandan/new/kalp-p/pm5\2nd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy