________________
SHAN
श्रीदे चैत्यश्रीधर्म०संघाचारविधी ॥३१९॥
मिति ज्ञापनार्थ इहाकारोपन्यासः यथार्थः, 'वयभंगे गुरुदोमो' इत्यादि, किएनं कालं यान् तिष्ठामोत्याह-'यावदिति काल- चैत्यम्तव| प्रमाणावधौ, यावता कालेनेत्यर्थः, ऑरहतां भगवतां संबंधिनां नमस्कारंण-'अरिहंताणं' इत्युचाररूपेण न पारयामि-न पारं व्याख्या गच्छामि कायोत्सर्गस्येति क्षेपः,तार किमित्याह-'तावे'त्यादि नावंतं कालं यावत् कार्य-देहं स्थानेनोर्चस्थानादिप्रकारेण कृत्वा एवं मौनेन-वाग्निरोधन ध्यानेन-नमस्कारादिशुभवस्तुचिननादिजनितमनःसुप्रणिधानेन 'अप्पाणं ति आपत्वादात्मीयं काय | व्युत्सृजामि-स्थानादि मुक्त्वा शेपव्याअरनिषेधेन त्यजामि । इयं अत्र मावना-नमस्कारपाटं यावत् ऊर्ध्वस्थानादिः प्रलंबभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति ८ संपत् । ततोऽटोच्छासमानं कायोत्सर्ग करोति, अध्येष्यति च 'ऊसास अट्ट सेसेसुति, कायोत्सर्गे एकोनविंशतिःपाः वाः, तथाहि-नाववद् विपमपादस्तिठेन् १ वाताहतलतावन् न कम्पेत् २ स्तम्भे कुडथे वा नावष्टभीयान् ३ माले नोवाङ्गं निदध्यात् ४ अवमनसवरीवत् नाग्रे करौ कार्यों ५ नववधूवनावनाम्यं शिरः६ निगडितवत् पादौ न विस्तायौं, न वा मेडनीयौ ७ नामेरुपरि जानुनोः अघच प्रलंचमानं निवसनं न विदध्यात् ८ दंशादिरक्षार्थ अज्ञानाद्वा हृदयं न प्रच्छाचं ९ शकटोधिवद् अंगुष्ठौ पाणी वा न मीलयेत् १० संयतीवत् न प्रावृणुयात् ११ कवीकवन्नाग्रे रजो. हरण कार्य १२ चलचिनवायसवत् क्षुर्गोलको न ग्राम्यौ १३ कपित्थवत् परिधान न पिंडयेत् १४ यक्षाविष्टवत् न शिरः कम्पनीय १५ मुम्वत् न हर्यान् १६ बालापकादिसंख्यानार्थ नाडुली ध्रुवौ वा चालयेत् १७ सुरावत् न बुडबुडयेत् १८ अनु-1 प्रेक्षमाणो वानरवत् न ओष्टौ चालयेदिति १९, अत्र गाथा:-घोडग १ लय २ थंभाई ३ माल ४ वहू ५ सपरि ६ नियलि ७ थण ८ स्खलिणे ९। लंबुचरु १० द्वि११ संजइ १२ भमुहंगुलि १३ वायस १४ कविढे १५ ॥१॥ सिरकंप १६ मृय१७ वारुणि || ॥३१९॥
I DASIROHalcomm KESHARMA