Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
निमित्ताः
श्रीदे० 'श्रीसीमंधरत्यादि, नतनिजरे-प्रणतसुरं । 'परात्मानो जिनेंद्रा' इत्यादि, परात्मानः-परमात्मस्वरूपाः ते मन्याः अमा
निधिका न संप्रत्यपि,अपिगम्या,यद्वा अमाना-अपरिमिता सा-श्रीः यत्र तदमानसं पदं तत्प्रति यांति । 'सोस्तु मोक्षाय' सा इत्यादि,नयः-नैगमादिमिः संगतः-संमतः समंतादनुगताः आ-समंतात् गमाः-सदृशपाठा यत्र स आगमः, विद्वानपि-सुधीरपि 'चारविधौ |
अप:-शुभावह देवं तस्य संगाव-संयोगात् । 'त्वन्नामा' इत्यादि, अज्ञानभिद्धर्म-अज्ञानभेदभावं कीर्तये-समुत्कीर्तयंतं प्रयुंजे ॥४०॥
ग्राहयामीतियावत यं पुरुष हे श्रुतदे अवते! मेदवदनो न कोऽपीति योगः स्वकीये-निजस्फूर्चये । 'यक्षांबाद्या' इत्यादि, वै स्फुटं यद्यत्प्रकारादयः ।। उक्तं 'चउरो थुइति षोडशं द्वारं, अधुना निमित्तमिति सप्तदशं द्वारं विवृण्वन्नाह---- पावखवणत्य इरियाई वंदणवत्तियाइ छ निमित्ता। पवयणसुरसरणत्थं उस्सग्गो इय निमित्तट्ट ॥४२॥
पापानां-गमनागमनादिसमुत्थानां अपणार्थ-निर्यातनार्थमीर्यापथिक्याः कायोत्सर्ग इति योगः, यदागमः-"गमणागमण| विहारे सुत्ने वा सुमिणदंसणे राओ नावानइसंतारे इरिवहियाएँ पडिकमणं ॥१॥" गमनागमनादिसमुत्थपापक्षयरूपं फलमीर्यापथिकाकायोत्सर्गाद्भवति इति, तथा वंदनप्रत्ययादीनि पट निमिचानि-फलानि वेभ्यस्तु, तथा त्रय उत्सग्गा इति शेपः, वंदन१
पूजनर सत्कार३ सन्मान४ बोधिलामर निरुपसर्गेदेति पद फलानि चैत्यवंदनादिकायोत्सर्गेभ्यः, तत्र-सुमरणथुइनमणाई सुभमAणवइतणुपवित्ति वंदणयं ११ पुष्पाईहिं पूयणर मिह वत्थाईहि समारो३॥१॥ संमाणो मणपीईइ विषयपडिवत्ति४ चोहिलामो
उपेनजिणधम्मसंपत्ति५ निरुतसग्गो उ निन्नाथ६ ॥२॥ अरिहाइवंदणाइनुज पुत्रफलं हवेउ तं मज्झ । उस्सग्गाउविय तप्फलेहि बोही तओवि सिवो ॥३॥ तथा प्रवचनसुराः-सम्यग्दृष्टयो देवास्तेषां सरणार्थ-वैयावृत्यकरेत्यादिविशेपणद्वारेणोपबृंहणार्थ
॥४०॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490