Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 459
________________ श्रीदे० चैत्यः श्रीधर्मः संघा - नारविधौ 1183211 • पतितोऽपि । जइ मारिजइ एसो तो किं मम जीविएणावि || ४२ || एनमथ रक्षयित्वा क्षणमेकं सोऽगमन्नृपसमीपे । भालत्थलमिलियकरो एवं विन्नविउमाढतो ||४३|| देव ! कृतभुवनशांतेः श्रीशांतेरपि पुरो वधार्थमसौ । निजइ चोरो अचंतमणुचिय वट्टई एवं ||४४ || तत् कुरु मम प्रसादं मुंच विभो ! तं वराकमतिदीनम् । गिण्छेवि दविणजायं अहवा मह जीवियच्वंपि ।। ४५ ।। तदनु भ्रूक्षेपवशात् नरपतिना प्रेरितोऽवदन्मंत्री । सो एस देव! पावो जो तुह अंतेउरस्संतो ||४६ || स्वैरमदृश्यांजनगुरुबलतो व्यचरत्तवाज्ञयाऽयासौ । जोगंधरसिद्वेणं पडिजोगबलेण विनाओ ||४७ || उपनिन्ये वः संप्रति देवेनादिष्टमंजनविधिं चेत् । साहेइ तओ निव्विसय करणाओ तं विसज्जेह ||४८|| नो चेद्विडंब्य बहुधा भ्रमयित्वाऽसौ पुरे भुवं घात्यः। पहु ! एसो हु हणिअइ आएसो पुण माणं भे ॥ ४९ ॥ राजाऽऽह विजय ! स पुमान् पापीयान् सर्व्वथा वधस्याहः । बहुतरविरोहकारित्ति केवलं गरुयकरुणाए ॥ ५० ॥ अंजनकथनपणेनोन्मुक्तो यावन्न मन्यते तदपि । ता हंतुं चिय उचिओ ता अजवि भणसि तं वादं ॥ ५१ ॥ तं मुंचत इति नाभ्यो मोक्षोपायोऽस्ति निश्रयो ह्येपः । अम्हारिसाणवि गिरो चलंति जड़ ता गयं सव्वं ॥ ५२|| विजयेन जल्पितं चेदिदं तदा देहि तंत्रि रात्रं मे । जेणुवलद्धतदिच्छो जहोचियं विनवेमि पहुं ॥ ५३ ॥ प्रतिपन्नमिदं राज्ञा नीतो विजयेन सोऽथ निजसदने । व्हायविलेवणवरवत्थभोयणाईहिं उवयरिओ ॥ ५४ ॥ श्रेष्ठी द्वितीयदिवसे तेन युतः शांतिनाथभत्रन मगात् । विहिणा पूएवि जिणं एवं थोडं समाढत्तो ॥ ५५॥ तथाहि - "सुरराजसमाजनतांहियुगं, युगपजनजातविबोधकरम् । करणद्विपकुंभकठोरहरिं, हरिणांकितमर्जुनतुल्यरुचिम् ॥ ५६ ॥ रुचिरागममर्जनशशुसमं समभानविलोकितजंतुगणम् । गणनायकमुख्य मुनींद्रनवं, नतवांछितपूरणकल्पनगम् ||| ५७ ॥ नगराजविनिम्मितजन्ममहं महनीयचरित्रपत्रित्रतनुम् । तनुकीकृतवैरिनरेशमदं, मदमत्तगजेन्द्रसदृग्गमनम् ॥ ५८ ॥ विजयकु मारकथा ॥४३१॥

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490