Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥४३०॥
पचो वंतरभावं नियनिहिभूमीइ चिठामि ॥२५॥ तामधुना निधिलोभी विजयस्त्याजयति मामतो मित्र! वारसु जतण तयं इय || विजयङ्कभणिय तिरोहिओ देवो ॥२६॥ वृत्तांतमिमं राजा विजयस्याचष्ट सोऽप्युवाचैवम् । देव ! इममत्थसत्यं नियकजकए न गिण्हामि ॥२७॥ मारकथा किंतु श्रीमञ्जिनराजमंदिरं सुंदर विधापयितुम् । मा अकयत्यो अत्यो भूमीमज्झे मुहा होउ ॥२८॥ इत्यादि युक्तमुक्तो राजा विजयेन समुदितः प्राह । धनोऽसि विजय ! जो चेइयत्थमिय उज्जम कुणसि ।।२९॥ तद् विजय ! वांछितार्थः सिध्यतु तव शीघ्रमिति नृपानुमतः। तकजकरणपत्रणो सविसेसयरं इमो जाओ ॥३०॥ संध्याकृत्यं कृत्वा राजा शयनीयपरिगतो रजनौ । सुविसत्रमाणसेणं इय मणिओ तेण अमरेण ॥३१॥ एतद्धि महापापं परोयदर्थ्यत इहक्षमानाथ!। इत्तोवि इमं अहियंज कीरइतं पुणो विहलं ॥३२॥ अथ सविपादो राजा जगाद तं भद्र ! मास वद एवम् । कह जाणियजिणवयणो करेमि से धम्मविग्धमहं ॥३३॥ किं वा तब विफलेन द्रव्यग्रहणेन मुंच मोहमिमम् । अह तूमसि दविणेहिं ता मिण्हसु मज्झ सयलनिहीं ॥३४॥ तदनु विहस्य स ऊचे वीक्षितुमपि तव निधीनहं न लमे । तुह वंतरपासाओ किंवा तुमए इमनसुयं ॥३५।। यादृशि ताशि भूमिभुजि पंच पिशाचशतानि । महति तु यानि भवंति, बत तानि न परिकलितानि ॥३६॥ राजाऽऽह वयस्य ! मया किमितोऽपि परं विधातुमिह शक्यम् । न हु नजइ स उवाओ जो लोगदुगेऽवि अविरुद्धो ॥३७॥ श्रुत्वेदं सक्पिादःस सुरः क्षिप्रं ततोऽपचक्राम । विजएणवि मंतवलेण | उक्खया झत्ति नियनिहिणो ॥३८॥ तत्रैव चंपकोद्यानसंस्थितं तेन विभवनिवहेन । सयलंपि सडियपडियं समुद्धरइ संतिजिणभवणं ॥३९॥ अष्टाहिकोत्सवमथो कृत्वा स्तुत्वा जिनं महास्तवनैः। धमन्नो विजओ सीहवारंमि जा जाइ ॥४०॥ तावदकर्णखरस्थं चूर्णमपीगरिकैः कृतविभूषम् । बझं नीणिजंतं जिणगिहपुरओ नियइ चोरं ॥४१॥ तं वीक्ष्य मनसि दध्यौ विजयः श्रीशांतिदृष्टि- ||४३०॥

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490