Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
|विजयकुमारकथा
श्रीदे. चैत्यश्री- धर्म संघाचारविधौ ॥४२८॥
कमिवि काले पत्तो पुणोऽवि तह चेव तं दटुं॥६०॥ झत्ति नियचोस पुणोवि तइयवेलाइ तं तहुस्सग्गे । लीणमणं पासिता इस चिंतइ क्वगयामरिसो ॥६१ ॥ धन्नो एस नरिंदो जो एवं रजदंडपडिओऽवि । सययं सुधम्मकम्मे समुज्जुओ चिट्ठइ महप्पा ॥२॥ तो चवलकुंडलधरो पञ्चक्खी होउ कहिय नियचरियं । बहुसो खामित्तु निवं पत्तो अमरो सठामंमि ॥६३।। ससिरायाविहु सविरोसकाउस्सग्गाइसुद्धधम्मपरो । इह परभवे य परमं कल्लाणपरंपरं पत्तो ॥६॥एवं भव्या! शशधरकर श्लोकसंमारसारं, श्रुत्वा वृत्तं विशदमहस: श्रीशिक्षणापतींदो। कायोत्सर्ग प्रमितिकलिते क्लिष्टदुष्टाष्टभेदस्फूर्जत्कर्मनचयदलनप्रत्यले घच यत्नम् ॥६५॥ इति शशिराजज्ञातं प्रतिपादितं 'उस्सग्गमाण ति एकविंशं द्वारं, इदानीं 'श्रुतं चीति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तराईमाह
गंभीरमहुरसई महत्वजुत्तं हवइ थुत्तं ॥५८॥ गंमीरा व्यंग्यार्थान्योक्तिवक्रोक्तिकठोरोक्क्यादिगर्भा मधुराः-सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा, यद्वा मधुरो-मालवशिक्यादिग्रामरागानुगतः शब्दा-खरो यत्र, अस्ति सकलामरहिता वररंभा हरिपुरीव चक्रपुरी। तत्थ निवो बलभद्दो पुरिसुत्तमहिययहरिसकरो ॥१॥ दृढगाढप्रतिबंधः श्रीगुप्ताख्यः कुवेरसमविभवः। सहपमुकीलिओ तस्स आसि मित्तो महाकिविणो ॥२॥न ददाति स्वजनेभ्यः किंचिन व्ययति किंचिदपि धर्मे । षणमुच्छाए वजइ गमागम सन्चटाणेमु ॥३॥ नवरं चिरपुरुषागतजिनघरधर्मक्षणं यथावसरम् । जिणपूयणाइपमुहं जहापय कुणइ किंपि॥४॥ उत्खननखननपरिवर्तनादिमिस्तद्धनं निजं नित्यम् । अवहारसंकियमणो गोवंतो सो किलेसेह ॥ ५॥ तस्यान्येचुर्जज्ञे तनयः सुविनय उदारभावयुतः। तन्वयणभएण धणं सव्वंपि निहेइ | भुवि सिट्टी ॥६॥ अपरेधुरुद्गतधनमूर्छः श्रेष्ठी जगाम परलोकम् । पिउणो मयकिचाई कारह विजओससोगमणो॥ ७॥ सदनांव:
MPITIAT BUFAMIRRIENainaranAmAILAIMIRAINRITERTA
IMAIDANIELITIm
I NMENT
॥४२८॥

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490