SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ |विजयकुमारकथा श्रीदे. चैत्यश्री- धर्म संघाचारविधौ ॥४२८॥ कमिवि काले पत्तो पुणोऽवि तह चेव तं दटुं॥६०॥ झत्ति नियचोस पुणोवि तइयवेलाइ तं तहुस्सग्गे । लीणमणं पासिता इस चिंतइ क्वगयामरिसो ॥६१ ॥ धन्नो एस नरिंदो जो एवं रजदंडपडिओऽवि । सययं सुधम्मकम्मे समुज्जुओ चिट्ठइ महप्पा ॥२॥ तो चवलकुंडलधरो पञ्चक्खी होउ कहिय नियचरियं । बहुसो खामित्तु निवं पत्तो अमरो सठामंमि ॥६३।। ससिरायाविहु सविरोसकाउस्सग्गाइसुद्धधम्मपरो । इह परभवे य परमं कल्लाणपरंपरं पत्तो ॥६॥एवं भव्या! शशधरकर श्लोकसंमारसारं, श्रुत्वा वृत्तं विशदमहस: श्रीशिक्षणापतींदो। कायोत्सर्ग प्रमितिकलिते क्लिष्टदुष्टाष्टभेदस्फूर्जत्कर्मनचयदलनप्रत्यले घच यत्नम् ॥६५॥ इति शशिराजज्ञातं प्रतिपादितं 'उस्सग्गमाण ति एकविंशं द्वारं, इदानीं 'श्रुतं चीति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तराईमाह गंभीरमहुरसई महत्वजुत्तं हवइ थुत्तं ॥५८॥ गंमीरा व्यंग्यार्थान्योक्तिवक्रोक्तिकठोरोक्क्यादिगर्भा मधुराः-सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा, यद्वा मधुरो-मालवशिक्यादिग्रामरागानुगतः शब्दा-खरो यत्र, अस्ति सकलामरहिता वररंभा हरिपुरीव चक्रपुरी। तत्थ निवो बलभद्दो पुरिसुत्तमहिययहरिसकरो ॥१॥ दृढगाढप्रतिबंधः श्रीगुप्ताख्यः कुवेरसमविभवः। सहपमुकीलिओ तस्स आसि मित्तो महाकिविणो ॥२॥न ददाति स्वजनेभ्यः किंचिन व्ययति किंचिदपि धर्मे । षणमुच्छाए वजइ गमागम सन्चटाणेमु ॥३॥ नवरं चिरपुरुषागतजिनघरधर्मक्षणं यथावसरम् । जिणपूयणाइपमुहं जहापय कुणइ किंपि॥४॥ उत्खननखननपरिवर्तनादिमिस्तद्धनं निजं नित्यम् । अवहारसंकियमणो गोवंतो सो किलेसेह ॥ ५॥ तस्यान्येचुर्जज्ञे तनयः सुविनय उदारभावयुतः। तन्वयणभएण धणं सव्वंपि निहेइ | भुवि सिट्टी ॥६॥ अपरेधुरुद्गतधनमूर्छः श्रेष्ठी जगाम परलोकम् । पिउणो मयकिचाई कारह विजओससोगमणो॥ ७॥ सदनांव: MPITIAT BUFAMIRRIENainaranAmAILAIMIRAINRITERTA IMAIDANIELITIm I NMENT ॥४२८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy