Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 461
________________ श्रीदे० चैत्यश्री धर्म ० संघाचारविधौ | P ॥३३॥ THISROHSINAHATIHARIYA | दिट्ठो जोई तेणं पडिव तस्स सीसत्तं ।। ७५ ॥ गाढग्लानोऽन्येद्युस्तेन प्रगुणीकृतो ददौ मुदितः। अंजणसिद्धि जोई तस्स य भो | विनयविजय ! सो अहयं ।। ७३ ।। नवरं तेनेदं मे कथितं कस्यापि मा स कथय इमाम् । इहरा तुम्भं सिद्धी विहडेही पिसुणमित्तुव्य श्रेष्टिवृनम् ७७॥ अंजनवलेन राजेश्वरादिशुद्धांतसंचरणशीलः। भवियच्चयाइ केणवि नाओ नीओ इममवत्थं ॥७८॥ नवरं केनावि पुराकृतेन शुभसंचयेन तव दृष्टौ । अमयसमाए पडिओऽम्हि गोयरं जीविओ तेण ।। ७९ ॥ त्वत्कृतशांतिजिनेशस्तवनस्तुतिविदितपूर्वभव. चरितः। जाओ समणो ता विजय ! होउ तुह धम्मलाभोति ॥८०॥ विजयो विस्मयचेता इदमाख्यात नरपतेरसौ प्राह । सिद्विवर! चित्तचरिया पुरिसा को पचओ इत्थ ।।८।। शासनवृत्तांतमसौ प्रत्यूवेऽचीखनन् नृपतिराशु । तवाणं पत्ताई च सासणाई जहुताई ||८२॥ तदनु नृपः पुलकिततनुरतनुप्रमदः समेत्य तत्र मुनिम् । तं भत्तीइ नमित्था इय साहू कहइ धम्मकहं ।।८३॥ "आत्माऽयमनल्पविकल्पकल्पनोत्पन्नपापपरिणामः। हरिकरिबिसविसहरसत्तुणोऽवि दूरं विसेसेइ ।।८४॥ यमात करिहरिमुख्या रुटश अपि ददति मरणमेकभवम् । अप्पा उ दुप्पउत्तो देइ अणंताई मरणाई ॥८५॥ किंच-अप्पा नई वेतरणी, अप्पा मे कूडसामली। अप्पा कामदुहा धेनू, अप्पा मे नंदनं वनं ॥८६॥ अप्पा कत्ना विकत्ता य, दुहाण य सुहाण य । अप्पा मिचममित्तं च, दुष्पट्ठियसुपट्ठियं 11८७॥ तद्भव्यैरयमात्मा जेतव्यो मुक्तिमिच्छुमिः सततम् । जेण जिओ चिय आया तेण जियं तिहुयगंपि जओ।।८८॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणिज अप्पाणं, एस से परमो जयो॥८॥" इत्थं वचः स्वयंभूदत्तस्य मुनेनिशम्य साम्य| करम् । बुद्धा बहवो जीना जाया जिगमासणे भता ।।९०॥ राजाऽपि देशविरतिं प्रतिपद्येतान् दशाग्रहारांस्तु । सासणलिहिए सिरि-|| संतिपूयहेउं पणामेइ ॥११॥ विजयोऽपि जिनायतने निजं कुटुम्बं विधाय सौस्थ्यमनाः । तस्स मुणिस्स समीवे पडिवाइ चारु mar a PARTalimmanilaun Humaniruttaminantimelinemarithe HAIRRINAARI PARANAMAHILIESHPRILL.HABHINTAINMITRAisa imi RINE INSERTISE

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490