SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्यश्री धर्म ० संघाचारविधौ | P ॥३३॥ THISROHSINAHATIHARIYA | दिट्ठो जोई तेणं पडिव तस्स सीसत्तं ।। ७५ ॥ गाढग्लानोऽन्येद्युस्तेन प्रगुणीकृतो ददौ मुदितः। अंजणसिद्धि जोई तस्स य भो | विनयविजय ! सो अहयं ।। ७३ ।। नवरं तेनेदं मे कथितं कस्यापि मा स कथय इमाम् । इहरा तुम्भं सिद्धी विहडेही पिसुणमित्तुव्य श्रेष्टिवृनम् ७७॥ अंजनवलेन राजेश्वरादिशुद्धांतसंचरणशीलः। भवियच्चयाइ केणवि नाओ नीओ इममवत्थं ॥७८॥ नवरं केनावि पुराकृतेन शुभसंचयेन तव दृष्टौ । अमयसमाए पडिओऽम्हि गोयरं जीविओ तेण ।। ७९ ॥ त्वत्कृतशांतिजिनेशस्तवनस्तुतिविदितपूर्वभव. चरितः। जाओ समणो ता विजय ! होउ तुह धम्मलाभोति ॥८०॥ विजयो विस्मयचेता इदमाख्यात नरपतेरसौ प्राह । सिद्विवर! चित्तचरिया पुरिसा को पचओ इत्थ ।।८।। शासनवृत्तांतमसौ प्रत्यूवेऽचीखनन् नृपतिराशु । तवाणं पत्ताई च सासणाई जहुताई ||८२॥ तदनु नृपः पुलकिततनुरतनुप्रमदः समेत्य तत्र मुनिम् । तं भत्तीइ नमित्था इय साहू कहइ धम्मकहं ।।८३॥ "आत्माऽयमनल्पविकल्पकल्पनोत्पन्नपापपरिणामः। हरिकरिबिसविसहरसत्तुणोऽवि दूरं विसेसेइ ।।८४॥ यमात करिहरिमुख्या रुटश अपि ददति मरणमेकभवम् । अप्पा उ दुप्पउत्तो देइ अणंताई मरणाई ॥८५॥ किंच-अप्पा नई वेतरणी, अप्पा मे कूडसामली। अप्पा कामदुहा धेनू, अप्पा मे नंदनं वनं ॥८६॥ अप्पा कत्ना विकत्ता य, दुहाण य सुहाण य । अप्पा मिचममित्तं च, दुष्पट्ठियसुपट्ठियं 11८७॥ तद्भव्यैरयमात्मा जेतव्यो मुक्तिमिच्छुमिः सततम् । जेण जिओ चिय आया तेण जियं तिहुयगंपि जओ।।८८॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणिज अप्पाणं, एस से परमो जयो॥८॥" इत्थं वचः स्वयंभूदत्तस्य मुनेनिशम्य साम्य| करम् । बुद्धा बहवो जीना जाया जिगमासणे भता ।।९०॥ राजाऽपि देशविरतिं प्रतिपद्येतान् दशाग्रहारांस्तु । सासणलिहिए सिरि-|| संतिपूयहेउं पणामेइ ॥११॥ विजयोऽपि जिनायतने निजं कुटुम्बं विधाय सौस्थ्यमनाः । तस्स मुणिस्स समीवे पडिवाइ चारु mar a PARTalimmanilaun Humaniruttaminantimelinemarithe HAIRRINAARI PARANAMAHILIESHPRILL.HABHINTAINMITRAisa imi RINE INSERTISE
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy