SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ D श्रीदे. चैत्यश्रीधर्म० संघाचारविधौ | ॥४३२॥ MA muniti anMAINEETINum H ARASINANIPRITAMILPAIAINALI मनईहितसौख्यविधानपटुं, पटुवाणिजनौषकृतस्तवनं । वनजोदरसोदरपाणिपदं,पदपथविलीनजगत्कमलम् ।।५९॥ मलमांद्यविमुक्त- विजयकुपदप्रभवं, भवदुःखसुदारुणदानधनम् । घनसारसुगंधिमुखश्वसितं, सितसंयमशीलधुरैकपम् ॥६०॥ वृपकाननसेवननीरधरं, धरणी. मारकथा धरबंधमनियगुणम् । गुणवजनताऽऽश्रितसचरणं, रणरंगविनिर्जितदेवनरम् ॥६॥ नरकादिकदुःखसमूहहरं, हरहारतुपारसुकीर्तिम-IN रम् । भरतक्षितिपामितबाहुबलं, बलशासनशंसितसाधुजनम् ॥६२ ।। जनकायनुरागविधौ विमुखं, मुखकांतिविनिर्जितचंद्रकलम् । कलनातिगसिद्धिसमृद्धिपरं, परभक्तिजना नुत शांतिजिनम् ॥६३।। जिनपुंगवनायक शिवसुखदायक नतदेवेन्द्रमुनीन्द्रवर । त्रिभुवनजनवंधुर भवतरुसिंधुर भवभविनां भव भीतिहर ॥१४॥" इत्थमुदारस्तवनं स भण्यमानं निशम्य विजयेन । सिरिसंतिनामधेयं सुयपुवं कत्थवि मइति ॥६५।। ईहापोहगतमना मूर्छा प्राप्यास्तचेतनो भूयः। जाइसरो देवयदिन्नलिंगवेसो मुणी जाओ ॥६६॥ अग्राक्षीदथ विजयो भगवन् ! किं तव चरित्रमिदमसमम् । पुब्बावरं विरुज्झइ? तो इय साहूवि साहेइ ॥६७। अत्रैव पुरि पुराऽभूत् सुधाम्मिकः श्रेष्ठिनंदनः सोमः । चक्कधरामिहरससिद्धमित्तसंनिज्झमाहप्पा ।। ६८ ॥ अत्रैव शांतिभवने जीर्णोद्धारं व्यधापयद् विधिना । दिन्ना दसम्गहारा ससासणा चेइए रना ॥६९॥ जिनभवनवामपार्थे तिष्ठंत्यद्यापि शासनानि किल । सासणदेवीइ अहो खिचाणि तिहत्थमित्तेण ॥ ७० ॥ श्रीचारुदत्तमुनिवरपार्थेऽन्येधुर्गृहीतवान् दीक्षाम् । कासी य दुक्करतरं तवचरणं सुचिरमकलंक ॥७१॥ नवरं च चरमसमये कुड्यांतरवर्त्तमानमिथुनगिरम् । सुचा सरागचित्तो मरिउं भएसु जाओ सो ।। २ ।। च्युत्वा ततः समभवत् कौशाम्यां पुरि पुरोहितसुतोऽसौ । चंडो सयंभुदत्तो पत्तो य कमेण तारुनं ॥७३॥ व्यसनशतकेलिभवनं निरसार्यत सोऽथ निजगृहात्पित्रा । बहुनयरेसु भमतो पत्तो कामरुयनयरंमि ।। ७४ ॥ आकृष्टयंजनमोहनवशीकरणोच्चाटनादिकुशलमतिः। ॥४३२॥ HIROHITHILIORITHlinentMINAARIm u raliNGAHRAINTAIL NAGIMAINASHAugarein sam
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy