SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनसप्तकम् श्रीदे० चत्य श्रीधर्म० संघाचारविधौ ॥४३४॥ चारित्तं ॥९२।। अन्यत्र चिरं मुनिरपि विहत्य भव्यान् वियोध्य जिनधर्मे । उप्पत्रविमलनाणो सिद्धो संमेयसेलमि ॥९॥ एकादशांगधारी विजयमुनिः सरिवैभवसमेतः। पालियवयमकलंक जाओ अमरो पढमकप्पे ॥ ९४ ॥ तत्रामरगिरिनंदीश्वरादिचैत्येषु जिनवरान् स्तोत्रैः। भचीइ संधुणंतो सुहेण पूरेवि निअाउं ॥९५॥ च्युत्वा ततो विदेहे जिनसंस्तवनैर्विधूतपापमलः। सपरोक्यारपवरो सिद्धं गमिहिइ विजयजीवो॥१६॥ इति निशम्य जनाः ! करुणाकरं, विजयवृत्तकमेतदनुत्तरम् । स्वपरयोरुपकारकरं सदा, भणत सार्वपुरः स्तवनं सदा ॥९७ ॥ इति विजयश्रेष्ठिदृष्टान्तः ।। प्ररूपितं 'धुत्तं चति द्वाविंशं द्वारं, सांपतं 'सग वेल'त्ति प्रयोविंशं द्वारं प्रकटयमाहपडिकमणे चेइय जिमण चरिम पडिकमण सुयण पडिबोहे। चिइवंदणाइ जइणो सत्तउ वेला अहोरते॥४८॥ ___ यतेः-साधोरिति-पूर्वार्धोक्तरीत्या अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवंदना कर्त्तव्यैव, अन्यथाऽतिचारसंभवात् , तदकरणे प्रायश्चित्तस्य भणनाद्, आगमनामाण्यात् अधिकत्वनिषेधः, पर्वादिषु विशेषतो वंदनाभणनात् प्रतिपेधे तु प्रायश्चित्तापतेच, तथा चागमः-"जिणचेइए वंदमाणस्स वा संथवेमाणस्स वा पंचपयारं सज्झायं पयरेमाणस्स वा विग्धं करिजा पच्छिचं" एतच्च तुशब्दो विशेषयति, तत्र 'पडिक्कमणे'ति प्राभातिकावश्यकावसाने एका चैत्यवंदना, तथा च मूलाऽऽवश्यकटीका "तओ तिनि धुईओ जहा पुन्नि, नवरमप्पसदगं दिति, तओ देवे वदंति, तो बहुचेलं संदिसाति"चि १ 'चेइय'चि द्वितीया चैत्यवंदना चैत्यगृहवेलायां, भक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थः, उक्तं च महानिशीथे सप्तमाध्ययाने यतिदिनचर्याप्रस्तावे 'चेइएहिं अदिएहिं उपयोग करिजा पच्चित्त तथा मूलांवइयके कायोत्सर्गनियुक्तिवृत्योर्दिवमातिचारालोचना HalCURIHITHILITIEN PAHILIANDIGARHIRAINRITAMARITHINEARINAMAR INCHHI mammymamimethit hum I THIER ॥४३४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy