Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 479
________________ श्रीदे० चित्य०श्री धर्म० संघा चारविधौ ।।४५१ ।। क्षमाश्रमणपूर्व इच्छाकारेण संदिसह भगवन् ! चैत्यवंदनं करोमीति भणित्वा 'नमुकार'त्ति-श्यामौ नेमिमुनी उभौ विमलतः पट्पंच नाभेयतः, श्रेयोवीरसुपार्श्व शीतलन भिर्वैरोचिषः पोडश । द्वौ चंद्रप्रभसद्विधी सितरुची द्वौ पार्श्वमल्ली शिती, द्वौ प्रद्मप्रभवासुपूज्यजिनपौ रक्तौ स्तुवे श्रेयसे || १ || देवेन्द्रादिभिरर्हितानरिहतः स्तौम्यर्हतः सन्मुद्रा, विद्यानंदमुखाद्यनंतमुगुणैः सिद्धान् समृद्धान् सदा । आचार्यान् यतिधर्मकीर्तितसमाचारादिचारून महोपाध्यायान् श्रुतधर्म्मघोषणपरान् साधून् विधेः साधकान् ||२|| अहंतो मम मंगलं विदधतां देवेन्द्रबंधक्रमा, विद्यानंदमयास्तु मंगलमलंकुर्वन्तु सिद्धा मम । मां मंगलनस्तु साधुनिकरः सन्दर्म्मकीर्तिस्थितौ, मंगल्यं श्रुतधर्म्मघोषणपरं धर्म्म सुदग्भिः श्रये ॥ ३॥ इत्यादिरूपा यथारुचि यथाप्रस्ताव मे कद्विव्यादिन मस्कारा भणनीयाः, ततः 'कहं नर्मति १, सिरपंचमेणं कारण' मित्याचारांगचूणिवचनान् पंचांगप्रणामं कुर्व्वता 'तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेद्द' इत्यागमात् त्रीन् वारान् शिरसा भूमीं स्पृष्ट्वा 'नमोत्थूणं'ति 'भुवणिकगुरुजिदिपडि माविणिवेसियनयणमाणसेण धनोऽहं पुन्नोऽहंति जिणवंदणाए सहलीकयजम्मुत्ति मनमाणेण विरइयकरकमलंजलिणा हरिययतणवीय जंतुविरहियभूमीए निहिउभयजाणुणा सुपरिफुडसुविदिय निस्संक जहत्यसुत्तत्थोभयं पर पए भावेमाणेणं जाव चेइए बंदियव्वे'त्ति, तथा 'सकत्थयाई चेइवंदणं' ति महानिशीथतृतीयाध्ययनोक्त विधिप्रामाण्यात् भूनिहितो भयजानुना करधृतयोगमुद्रया शक्रस्तवदंडको भणनीयः, तदंते च पूर्ववत् प्रणामं कृत्वा समुत्थाय जिनमुद्रास्थितचलनो योगमुद्रया 'अरिहंत'त्ति अरिहंतचेइयाणमित्यादि चैत्यस्तवदंडकं पठति, उक्तं च- "उट्ठिय जिणमुद्दाठियचरणो करधरियजोगमुद्दो य । चेइयगयथिरदिडी ठणाजिगदंडयं पढ ।। १ ।।' कायोत्सर्गे च 'उसासा अट्ट सेसेसु'ति वचनात् अटोच्छ्रासपूरणार्थमष्टसंपदं नवकारं चितयित्वा तं पारयति ततः 'थुइ'त्ति अधिकृत जिनस्तुतिं आशातनाः ॥४५१ ॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490