Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
देववन्दन
श्रीदे० चैत्यश्रीधर्म संघाचारविधी ॥४५३॥
3
सव्वोवाहिविसुद्धं एवं जो बंदए सया देवे । देविंदविंदमहियं परमपयं पावइ लहुं सो॥३३॥
सर्वे श्रायकादिविषया ऋद्धिमदनृद्धिमद्गोचरा देशकालायनुगना द्रव्यस्तवभावस्तवस्वरूपा वंदनीयस्तवनीयादिविषयप्रणिधानलक्षणाश्च उपाधयो-धर्मानुविद्धाश्चिताः 'उपाधिधर्मचिंतन मिति वचनान् , न पुनः सावधैहिकप्रयोजनविषयाः,लोके स्वभावसिद्धा हि ते इति नोपदेशपराः, अप्राप्ते हि शास्त्रमर्थवत् , नहि मलिनः स्नायात् बुभुक्षितो वाऽश्नीयादित्यत्र शास्त्रमुपयुज्यते,अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धितस्य विलुप्तालोकस्य लोकस्य शास्त्रमेव परमचक्षुरित्येवं सर्वत्राप्यपाले विषये उपदेशः सफल | इति चिंतनीयं, अथ सावद्यारंभेषु शास्त्राणां वाचनिकाऽप्यनुमोदना न युक्ता, यदाहु:-"सावजणवाणं क्यणाणं जो न जाणा विसेसं । वोत्तुंपि तस्स न खमं किमंग पुण देमणं काउं? ॥१॥" तैविशुद्ध-अवदातं सर्वोपाधिविशुद्धं,यद्वा सर्वे-यथावन्नैपेधिक्यकरणादिका दिगवग्रहानवस्थानात्मका जघन्यवंदनैकांगप्रणिपातकनमस्कारादिविषया उच्छासाद्याकारमोक्षादिलक्षणाश्च उपाधयःअपवादप्रकारास्तैर्विशुद्ध-अकलंकितमिति भावः,देशकालाद्यौचित्येन यथाप्रस्तावनियोजितस्यापवादस्योत्सर्गफलदायितयोत्सर्गविशेपरूपत्वात् , 'दव्वाइएहिं जुत्तस्सुस्सगो तदुचिअं अणुट्टाणं । तेहिं रहियमववाओ जहोचियं जुत्तमुभयपि ॥१॥ एवं-पूर्वोक्तनीत्या यो भव्यप्राणी बंदते सदा-अहर्निशं यावज्जीवाभिग्रहेण तथैवावश्यकत्वयोगात,तथा च महानिशीथसप्तमाध्ययनयत्रं-"से भयवं! | केण अद्वेणं एवं बुखद जहा पं आवस्सगाणि?, गोयमा! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मइंसणचरित्तमचंतपोरवीरुग्गकदुसुदुकरतवसाहणढाए नियनियविभत्तुद्दिद्वपरिमिएणं कालसमएणं पयंपएणं अहमिसाणुसमयमाजमं अवस्समेव तित्थयसइसु करिति अणुट्ठिअंति उबइसिजंति परूविज्जति सपर्य एएणं अत्थेणं एवं बुबइ गोयमा! जहा आवस्सगाणिति, देवान्-जिनेन्द्रान् ।
Balwa RUIREMAINALITamannainita
m - adanimi SamadHISmition
PanihinानाNI याता
॥४५॥

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490