Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 474
________________ भीदे. चैत्य-श्रीधर्मसंघाचारविधौ ॥४४॥ कलाकुललयं तंबोलमुग्णालयं, गाली कंगुलिया सरीरधुवणं केसे नहे लोहियं । भत्तोसं तयपित्तवंतदसणे विस्संभणं दामणे, दंत- प्रभावतीछीनहगंडुनासियसिरोसोतवीणं मलं ॥१॥ मंतुंमीलण लीखयं विभजणं भंडार दुट्टासणं, छाणीकप्पडदालिपप्पडवडीवि- कथा स्सारणं नासणं । अकंडं विगहं सरघडणं तेरिच्छसंठावणं, अग्गीसेवणरंधणं परिखणं निस्सीहियाभंजणं ॥ ४०॥छत्तोबाणहसत्वचामरमणोऽयेगत्तमभंगणं, सच्चिचाणमचाय चायमजिए दिट्ठीइ नो अंजलि । साडेगुत्तरसंगभंग मउडं मोलिं सिरोसेहरं, हुंडा जिण्डह गिहियाइरमणं जोहारभंडिक्कयं ॥४१॥ रिकार धरणं रणं विवरणं वालाण पल्हत्थिय, पिंडी पायपसारणं पुडुपुडी | पंकं रओ मेहुणं । जूयं जेमण दुन्मविज वणिजं सिजा जलं मजणं, एमाई अणवअकजमुजुओ वज्जे जिणिदालए ॥ ४२ ॥ तो बाह निवो भद्दे । विकप्प न मए कओ इहं हासो। किंतु तुह नच्चमाणीइ ने दिहा सिरच्छाया ।। ४३ ॥ अप्पाउत्ति कलित्ता खलमलिओ वायणाउ तो चुक्को । तं सुणिय मुणियकयसुद्धरंमधमा भणइ देवी ॥४४॥ "लद्धं अलद्धपुच्वं जिणवयणसुभासियं अमयभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ॥४५॥ पूर्णति जे जिणिदे वयाई धारंति सुद्धसंमत्ता। साहूण दिनदाणा नहु ते मरणाउ बीहंति ।४६" इस भणिय मुणियतत्ता अविसाया सभवणं गया देवी । सहाणमधम्मन्नू गओ निवो पुण कसिणवयणो ॥४७॥ अन्नदिणे कयण्हाणा देवी पूयारिहाणि वत्थाणि ! दासीए आणावइ उप्पाया द? ते रत्ते॥४८॥ इय समएऽणुचियाई इमाई इय कोवपरवसा देवी । मुकुरेण हणइ चेडि संखपएसे च्या साऽवि ॥४०॥ पुण ताई उजलाई चेडीमरणं च दन्छु चिंतेइ । देवी मए अहाहा मग्गं चिरपालियं खु वयं ॥ ५० ॥ तं पुव्वं दुनिमित्तं साहिय रन्नो वयायऽणुनवइ । सोऽवि पर्यपद तं जिणपम्मे मे चे विबोहेसि ॥५१॥ तो तुह दावेमि वयं तीए एवंति मनिए रखा । साऽणुमाया काउं वयं सुरो पढमदिवि जाओ||॥४४६॥ WAMImandu VIRAL

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490