Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 462
________________ चैत्यवन्दनसप्तकम् श्रीदे० चत्य श्रीधर्म० संघाचारविधौ ॥४३४॥ चारित्तं ॥९२।। अन्यत्र चिरं मुनिरपि विहत्य भव्यान् वियोध्य जिनधर्मे । उप्पत्रविमलनाणो सिद्धो संमेयसेलमि ॥९॥ एकादशांगधारी विजयमुनिः सरिवैभवसमेतः। पालियवयमकलंक जाओ अमरो पढमकप्पे ॥ ९४ ॥ तत्रामरगिरिनंदीश्वरादिचैत्येषु जिनवरान् स्तोत्रैः। भचीइ संधुणंतो सुहेण पूरेवि निअाउं ॥९५॥ च्युत्वा ततो विदेहे जिनसंस्तवनैर्विधूतपापमलः। सपरोक्यारपवरो सिद्धं गमिहिइ विजयजीवो॥१६॥ इति निशम्य जनाः ! करुणाकरं, विजयवृत्तकमेतदनुत्तरम् । स्वपरयोरुपकारकरं सदा, भणत सार्वपुरः स्तवनं सदा ॥९७ ॥ इति विजयश्रेष्ठिदृष्टान्तः ।। प्ररूपितं 'धुत्तं चति द्वाविंशं द्वारं, सांपतं 'सग वेल'त्ति प्रयोविंशं द्वारं प्रकटयमाहपडिकमणे चेइय जिमण चरिम पडिकमण सुयण पडिबोहे। चिइवंदणाइ जइणो सत्तउ वेला अहोरते॥४८॥ ___ यतेः-साधोरिति-पूर्वार्धोक्तरीत्या अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवंदना कर्त्तव्यैव, अन्यथाऽतिचारसंभवात् , तदकरणे प्रायश्चित्तस्य भणनाद्, आगमनामाण्यात् अधिकत्वनिषेधः, पर्वादिषु विशेषतो वंदनाभणनात् प्रतिपेधे तु प्रायश्चित्तापतेच, तथा चागमः-"जिणचेइए वंदमाणस्स वा संथवेमाणस्स वा पंचपयारं सज्झायं पयरेमाणस्स वा विग्धं करिजा पच्छिचं" एतच्च तुशब्दो विशेषयति, तत्र 'पडिक्कमणे'ति प्राभातिकावश्यकावसाने एका चैत्यवंदना, तथा च मूलाऽऽवश्यकटीका "तओ तिनि धुईओ जहा पुन्नि, नवरमप्पसदगं दिति, तओ देवे वदंति, तो बहुचेलं संदिसाति"चि १ 'चेइय'चि द्वितीया चैत्यवंदना चैत्यगृहवेलायां, भक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थः, उक्तं च महानिशीथे सप्तमाध्ययाने यतिदिनचर्याप्रस्तावे 'चेइएहिं अदिएहिं उपयोग करिजा पच्चित्त तथा मूलांवइयके कायोत्सर्गनियुक्तिवृत्योर्दिवमातिचारालोचना HalCURIHITHILITIEN PAHILIANDIGARHIRAINRITAMARITHINEARINAMAR INCHHI mammymamimethit hum I THIER ॥४३४॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490