Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 460
________________ D श्रीदे. चैत्यश्रीधर्म० संघाचारविधौ | ॥४३२॥ MA muniti anMAINEETINum H ARASINANIPRITAMILPAIAINALI मनईहितसौख्यविधानपटुं, पटुवाणिजनौषकृतस्तवनं । वनजोदरसोदरपाणिपदं,पदपथविलीनजगत्कमलम् ।।५९॥ मलमांद्यविमुक्त- विजयकुपदप्रभवं, भवदुःखसुदारुणदानधनम् । घनसारसुगंधिमुखश्वसितं, सितसंयमशीलधुरैकपम् ॥६०॥ वृपकाननसेवननीरधरं, धरणी. मारकथा धरबंधमनियगुणम् । गुणवजनताऽऽश्रितसचरणं, रणरंगविनिर्जितदेवनरम् ॥६॥ नरकादिकदुःखसमूहहरं, हरहारतुपारसुकीर्तिम-IN रम् । भरतक्षितिपामितबाहुबलं, बलशासनशंसितसाधुजनम् ॥६२ ।। जनकायनुरागविधौ विमुखं, मुखकांतिविनिर्जितचंद्रकलम् । कलनातिगसिद्धिसमृद्धिपरं, परभक्तिजना नुत शांतिजिनम् ॥६३।। जिनपुंगवनायक शिवसुखदायक नतदेवेन्द्रमुनीन्द्रवर । त्रिभुवनजनवंधुर भवतरुसिंधुर भवभविनां भव भीतिहर ॥१४॥" इत्थमुदारस्तवनं स भण्यमानं निशम्य विजयेन । सिरिसंतिनामधेयं सुयपुवं कत्थवि मइति ॥६५।। ईहापोहगतमना मूर्छा प्राप्यास्तचेतनो भूयः। जाइसरो देवयदिन्नलिंगवेसो मुणी जाओ ॥६६॥ अग्राक्षीदथ विजयो भगवन् ! किं तव चरित्रमिदमसमम् । पुब्बावरं विरुज्झइ? तो इय साहूवि साहेइ ॥६७। अत्रैव पुरि पुराऽभूत् सुधाम्मिकः श्रेष्ठिनंदनः सोमः । चक्कधरामिहरससिद्धमित्तसंनिज्झमाहप्पा ।। ६८ ॥ अत्रैव शांतिभवने जीर्णोद्धारं व्यधापयद् विधिना । दिन्ना दसम्गहारा ससासणा चेइए रना ॥६९॥ जिनभवनवामपार्थे तिष्ठंत्यद्यापि शासनानि किल । सासणदेवीइ अहो खिचाणि तिहत्थमित्तेण ॥ ७० ॥ श्रीचारुदत्तमुनिवरपार्थेऽन्येधुर्गृहीतवान् दीक्षाम् । कासी य दुक्करतरं तवचरणं सुचिरमकलंक ॥७१॥ नवरं च चरमसमये कुड्यांतरवर्त्तमानमिथुनगिरम् । सुचा सरागचित्तो मरिउं भएसु जाओ सो ।। २ ।। च्युत्वा ततः समभवत् कौशाम्यां पुरि पुरोहितसुतोऽसौ । चंडो सयंभुदत्तो पत्तो य कमेण तारुनं ॥७३॥ व्यसनशतकेलिभवनं निरसार्यत सोऽथ निजगृहात्पित्रा । बहुनयरेसु भमतो पत्तो कामरुयनयरंमि ।। ७४ ॥ आकृष्टयंजनमोहनवशीकरणोच्चाटनादिकुशलमतिः। ॥४३२॥ HIROHITHILIORITHlinentMINAARIm u raliNGAHRAINTAIL NAGIMAINASHAugarein sam

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490