Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदे० चैत्य० श्रीधर्म० संघा - चारविधौ
॥ ४३५॥
र्यमुक्तं - "काउस्सगं मुक्खपहदेसियं जाणिऊण तो धीरा दिवसाइयारपरिजानणद्वया ठंति उस्सग्गं ॥१॥ मोक्षपथः - तीर्थकर, तदुपदेशकत्वेन कारणे कार्योपचारात्, सांप्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ' मिति तत्रोच्यते-विषयद्वारेण तमतिचारं दर्शयन्नाह - सयणासण पाणे चेहय जा सिअ कायउचारे । समिई भावणगुची वितहायरणे अ अध्यारो ॥१॥ 'चेश्य'ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वंदन करणे अकरणे चेत्यादि, 'जई' चि यतिवितथाचरणे सत्यति चारः, यति- विषयं वितथाचरणं यथाई विनयाद्यकरणमिति, एपा च त्रिकालचैत्यवंदनामध्ये प्रामातिकसंध्या कालवंदनोच्यते, यतो यतीनामपि दिवामध्ये त्रिसंध्यं चैत्यवंदनाया अवश्यं कर्त्तव्यतयोक्तत्वात्, तथा च महानिशीथसूत्रं "गोयमा ! जे केई मिक्खुवा भिक्खुणी वा संजयविरयपडिहयपञ्चकखायपात्र कम्मे दिवापमिईओ अणुदियहं जावजीवामिम्गहेणं सुविसत्थे भत्तिनिग्भरे जहुत्तविहीर सुचत्थमणुसरमाणे अणभ्रमणे एगग्गचित्ते तग्गयमणे ससुहज्झबसाए थयधुईहिं न तिकालियं चेइए बंदिजा तस्स णं पायच्छित उवइसिजा २, 'जिमण' चि चैत्यवंदनां कृत्वा मोक्तव्यं, तथा चोक्तं- "बेइएहिं साहूहि य अवंदिएहिं पाराविजा पच्छिलं" एपा च मध्याह्नचैत्यवंदना गण्यते३ 'चरिम'चि संवरणप्रत्याख्यानानंतरं देवान् वंदेत, उक्तं च- "संवरिचाणं चेइयसाहूणं वंदणं न करिज्जा पच्छित्तं" एपा सायसंध्याचैत्यवंदनायां निपतति, एवं च दिवामध्ये त्रिकालवंदना यतीनां भवति ४, 'पडिकमण' त्ति | देवसिकप्रतिक्रमणात् पूर्व देवा वंदनीयाः, तथा च महानिशीथे- "चिइवंदणपडिकमणं गाहा, चेइएहिं अवंदिएहिं पडिकमिज्जा पच्छितं " ५ 'सुयण' त्ति देवान् वंदित्वा सुप्तव्यं, नान्यथा, यदागमः - "बेइएहिं अनंदिएहिं जाव संथारंमि ठाइज्जा पच्छित्तं" ६ 'पडिवोहे 'ति प्रभाते प्रतिबुद्धः सन् देवान् बंदते, उक्तं च - "हरिया कुसुमिणुसग्गो जिगमुष्णिवंदण राहेव सज्झाओ” चि ७ ॥ एवं
चैत्यवन्दनममकम्
॥४३५॥

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490