Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 457
________________ R श्रीदे० विजयकुमारकथा AIMINANIMAP किंचिदपि द्रव्यमपश्यन्नसौ बहुक्लेशैः। भोयणमवि अजंतो कयावि जणगीइ इयमुत्तो॥८॥वत्सेह स्थानेऽष्टौ कोट्यः कनकस्य संति चैत्य श्री- ||निक्षिताः। तुह पिउणा ता गिण्हसु कयं किलेसेहिं सेसेहिं ॥९॥ विजयोऽथ निधिस्थानं विधिना खनितुं समारभत यावत् । ता उबलधर्म संघा- परिसबहुलो उच्छलिओ तत्थ हलवोलो ॥१०॥ अहह ममामाग्यवशात् सनप्ययमर्थसंचयो हि कथम् । समहिडिओ सुरेहि? कहचारविधौ मन्त्रह इह भवे विग्यो ? ॥११।। एवं विजयः सुचिरं विचित्य निंदन्नभाग्यमात्मीयम् । तं वुत्तंतं नाउं लहु पत्तो केवलिसमावे॥१२॥ ॥४२९॥ तस्मिन् समये बलभद्रभूपतेर्मुनिपतिः कथयति स । जिण्णुद्धारस्स फलं परमं सिवसुक्खपज्जंतं ॥१।। विजयो व्यचिंतयदथो यदि पितुरोंचयं लभेहमिमम् । तो कारेमि जिणगिहं जिन्नं वा उद्धरावेमि ॥१४॥ इति शुभमनोरथगणः श्रेष्ठिसुतो मुनिवरं नमस्कृत्य । पुच्छइ भयवं ! को मह निहाणलाभस्स विग्धकरो? ॥१५॥ निजगाद मुनिवरिष्ठः तव पित्रा भद्र! तीवमूर्छन । पावियवंतरभावेग एस समहिडिओ अत्थो ॥१६॥ विजयोऽथ केवलिगुरुं नत्वा संभाल्य मातुरावासम् । उत्तरदेसंमि गओ ठिओ जयंतीपुरीइ बहि ॥१७॥ तत्र च भूलनामा बहुमंत्रः खन्यवादविद्यायुक् । अस्थि विसिट्ठो विप्पो जाया मह तेण से मित्ती ॥१८॥ अन्येधुरादर| वशात् तत्रैव निवासिना महेन्द्रेण । आहूय महावणिणा कहियमिमं भूइलस्स जहा ॥१९॥ पूर्खपुरुषार्जितं मे ददते नव्यंतरा धनं लातुम् । अद्धं तुह अद्धं मह तल्लामे कुणसु ता जत्तं ॥२०॥ वश्यान् विदधे मंत्रप्रभावतो व्यंतरानसौ झगिति । लिंति निहिदव्यमखिलं विभइय हिट्ठा इमे तयणु ॥२१॥ तं दृष्ट्वा विजयोऽपि प्रमोदभागभूदलं समाराध्य । गिण्हित्तु तस्स पासे तं मंतं नियपुरं पत्तो ॥२२॥ सा तेन यत्नपूर्व निधिभूमिमंत्रिता पितृसुगेऽथ। तीऍ महीए संमुहमवि पिच्छेउं अपारंतो ॥२३॥ उद्विग्रमना गार्ड विभंगविज्ञातकार्यपरमार्थः। एगते ताणकए पत्तो बलभद्दनिवपासे ॥२४॥ अभणव भूप! सोऽहं श्रीगुप्ताख्यस्तवास्मि वरमित्रम् । mmunitiIINDIADRIMMISPOR AMPURIHITAUNTAINALIRIKNEPAININAMAITHILIP a m HIMIRPUR H ATER ॥४२९॥

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490