________________
निमित्ताः
श्रीदे० 'श्रीसीमंधरत्यादि, नतनिजरे-प्रणतसुरं । 'परात्मानो जिनेंद्रा' इत्यादि, परात्मानः-परमात्मस्वरूपाः ते मन्याः अमा
निधिका न संप्रत्यपि,अपिगम्या,यद्वा अमाना-अपरिमिता सा-श्रीः यत्र तदमानसं पदं तत्प्रति यांति । 'सोस्तु मोक्षाय' सा इत्यादि,नयः-नैगमादिमिः संगतः-संमतः समंतादनुगताः आ-समंतात् गमाः-सदृशपाठा यत्र स आगमः, विद्वानपि-सुधीरपि 'चारविधौ |
अप:-शुभावह देवं तस्य संगाव-संयोगात् । 'त्वन्नामा' इत्यादि, अज्ञानभिद्धर्म-अज्ञानभेदभावं कीर्तये-समुत्कीर्तयंतं प्रयुंजे ॥४०॥
ग्राहयामीतियावत यं पुरुष हे श्रुतदे अवते! मेदवदनो न कोऽपीति योगः स्वकीये-निजस्फूर्चये । 'यक्षांबाद्या' इत्यादि, वै स्फुटं यद्यत्प्रकारादयः ।। उक्तं 'चउरो थुइति षोडशं द्वारं, अधुना निमित्तमिति सप्तदशं द्वारं विवृण्वन्नाह---- पावखवणत्य इरियाई वंदणवत्तियाइ छ निमित्ता। पवयणसुरसरणत्थं उस्सग्गो इय निमित्तट्ट ॥४२॥
पापानां-गमनागमनादिसमुत्थानां अपणार्थ-निर्यातनार्थमीर्यापथिक्याः कायोत्सर्ग इति योगः, यदागमः-"गमणागमण| विहारे सुत्ने वा सुमिणदंसणे राओ नावानइसंतारे इरिवहियाएँ पडिकमणं ॥१॥" गमनागमनादिसमुत्थपापक्षयरूपं फलमीर्यापथिकाकायोत्सर्गाद्भवति इति, तथा वंदनप्रत्ययादीनि पट निमिचानि-फलानि वेभ्यस्तु, तथा त्रय उत्सग्गा इति शेपः, वंदन१
पूजनर सत्कार३ सन्मान४ बोधिलामर निरुपसर्गेदेति पद फलानि चैत्यवंदनादिकायोत्सर्गेभ्यः, तत्र-सुमरणथुइनमणाई सुभमAणवइतणुपवित्ति वंदणयं ११ पुष्पाईहिं पूयणर मिह वत्थाईहि समारो३॥१॥ संमाणो मणपीईइ विषयपडिवत्ति४ चोहिलामो
उपेनजिणधम्मसंपत्ति५ निरुतसग्गो उ निन्नाथ६ ॥२॥ अरिहाइवंदणाइनुज पुत्रफलं हवेउ तं मज्झ । उस्सग्गाउविय तप्फलेहि बोही तओवि सिवो ॥३॥ तथा प्रवचनसुराः-सम्यग्दृष्टयो देवास्तेषां सरणार्थ-वैयावृत्यकरेत्यादिविशेपणद्वारेणोपबृंहणार्थ
॥४०॥