SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ श्रीदे I क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः, यद्वा तत्कर्तव्यानां वैयावृत्यादीनां प्रमादादिना श्लथीभूतानां । श्रीश्रेष्टिचैत्यश्री प्रवृत्यर्थ अश्लथीभूतानां तु स्थैर्याय च मारणा-ज्ञापना तदर्थ, सारणार्थ वा-प्रवचनप्रभावनादौ हितकार्ये प्रेरणार्थ, किं ?-उत्सर्गःधर्म संघा- कायोत्सर्गः, चरम इति शेपः, इत्येतानि निमित्तानि-प्रयोजनानि फलानीतियावद्, अष्टौ चैत्यवंदनायां भवंतीति शेषः । इह च चारविधौ । यद्यपि वैयावृत्यकरादयः स्वीयस्मरणार्थ क्रियमाणं कायोत्सर्ग न जानते तथापि तद्विपयकायोत्सर्गात कर्तुः श्रीगुप्तश्रेष्ठिन इव १४०१॥ विघ्नोपशमादिपु श्रुतसिद्धत्वेन आप्तोपदिष्टत्वेनान्यभिचारित्वात् यथा स्तंभनीयादिभिरपरिज्ञानेऽप्याप्तोपदेशेन स्तंभनादिकर्मकर्तुः स्तंभनाद्यमीष्टफलसिद्धिः, चूर्णी-तेसिमविनाणेऽविहु तब्बिसउस्सग्गओ फलं होई । विग्धजयपुत्रवंधाइकारणं मनाएण॥शाति, ज्ञापयति चैतदिदमेव कायोत्सर्गप्रवर्तकं वेयावच्चगगराणमित्यादि सूत्रं, अन्यथाऽभीष्टफलासिद्धौ प्रवर्तकत्वायोगात , उक्तं च ललितविस्तरायां-"तदपरिज्ञानेऽप्यमानच्छुभसिद्धाविदमेव वचनं ज्ञापक"मिति । श्रीगुप्तश्रेष्ठिकथा त्वियं-इह भरहे सरहे इव | रुहरडपए पुरीइ विजयाए । अनयवणगहणदवानलो नलो नाम आसि नियो ॥१॥ सुपइट्ठो वरवंसो महीधरो इव महीधरो सिट्ठी। वसणिति बहु विगुत्तो सिरिगुत्तो नंदणो तस्स ॥२॥ कइयावि निवसमीवे पाहुडहत्थो महीधरो पत्तो । किं दीससि उबिग्गुन्च सिट्टि इय निवइणा पुट्ठो ॥३॥ साहइ सिट्ठी सामिय! सिरिगुतो नाम अस्थि मह पुत्तो। वेसाइवसणभवणं जूएणं पुण सया रमइ ॥४॥ || हारेइ बहुं दव्वं नहु विरमइ वारियोऽपि वेसाहिं । मुत्तुं भोषणमित्तं पडिसिद्धं से गिहे सव्वं ॥ ५॥ कल्ले पुण तेणं ज्यवइयरे | हारियमि बहुदव्वे । इह सोमसिद्विभवणे रयणीए पाडियं खित्तं ॥६॥ गहियं पभूयदव्वं दिन जेसि आसि दायर। तम्मित्तेहि इमो मे कहिओ सब्वोऽवि वुत्तंतो ॥७॥ जावजवि न उ फुटद इस वृत्ततो जणंमिताव संयं । कहिउंइहागओ पहा तुचियाम्दि ४०॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy