________________
श्रीदे० चैत्य० श्री - धर्म० संधाचार विधौ
॥ ४०२ ॥
उच्चिम्गो ||८|| वा सामिसाल जो इह सुयावराहंभि हुआ मह दंडो। तं कुणह आह राया सिट्टि ! तुमं होसु वीसत्थो || २ || इय भणिय जाव सिद्धिं विसजए ताव काथ सोमोऽचि । पत्तो केणऽवि अदयं मुट्ठी मुट्ठोत्ति जंपन्तो ॥ १०॥ रायाऽऽह मा विसीयसु गयं धणं कह सोम । सो भगइ । देव! पणवीससहसा कणगस्स शिहा समज गये || ११ || नियसिरिघराउ राया वचियमित्तं दवाविडं दव्वं । जहउचियं सकारिय विसञ्जय वयं सठामि || १२ || तेहाविय सिरिगुतं रोसारुणलोयणो पयंपे। रे सोमसिद्धिदव्वं अवहरियं झत्ति अप्पे | १३ || सो आह देव । एवंवित कोऽवि किं भगइ १ । किं अम्ह कुले केणवि अजमेवं विपुत्रं १ ||१|| नथि खलु दुखणाणं किंपि अवचव्ययंति मन्नेमि । अहया शामिय । इतो जलपि पादामि सुद्धोऽहं ॥१५॥ पञ्चकखनिण्डम्पन्नमच्चुणा तो निवेण कारणिया । पुरिसा एवं वृत्ता भो भो एवं दुरायारं ॥ १६ ॥ फाले विहियसुद्धिं लहु मह | अप्पेद तेऽवि एवंति । वृत्तुं उछालती दिव्वद्वाणस्सुवरि एवं ।। १७ ।। सो आह गिव्हिहमई फालं को पुन सिरंभि इह होही १ । कोवकरालो राया जंपर अहयं सिरे हो ||१८|| त्रुट्टा तत्थ नयकहा जत्थ सयं नरवरो सिरे ठाइ । इय भणिरं निति तयं कार पिया दिव्ठामि || १९|| फालं फुलिंगजाले मुयमाणं सव्वलोयपचक्खं। काउं सचेलण्हाणं कामे सावित्तु सो लेइ ||२०|| पुन्नः पढियग्गियंभणमंतस्सरणा अदङ्कगतोदि । सत्तमए मंडलए फालं लहु सिरिगुत्तो ॥ २१ ॥ सुद्धो सुद्धचि तओ गडिया ताला निपुरिसेहिं । से कंठे पक्तिता माला सियसुरहिकुसुमाणं ||२२|| इय बुत्तो रन्नो निवेदओ से सत्र चित्ते । अविभाविय सि(म)रथग्गहविपिनो विचिते ||२३|| दिव्वग्गणेण सुद्धमि तकरे सिरपसंटिओ पुरियो । चोरोविव दंडिजड़ निवेण नयधम्मणि] ||२४|| सयमेव सिरपक्वं गहिय अहं सयललोयपचक्खं । जइ अप्पमध्पणञ्चिय नेत्र निगिण्हामि चोरव्व ||२५||
श्रीश्रेष्ठिकथा
॥४०२॥