________________
:
|| अत्यर्थ मा-लक्ष्मीः नतो-नम्रः आंतरप्रीतितः। 'वाक्यं यस्तवेत्यादि,वाः-पानीयं अनंत-अगमनं । 'कस्य प्रमोदे'त्यादि,विम-ID श्रोदे. चैत्यश्री
लात्-निर्मलात् पर-प्रकृष्टं त्वात्मनः। 'दृष्ट्वा त्वनंते'त्यादि,भावपरैः-आंतरवैरिमिः,भवं-हरं अपराजितमनोभवं । 'श्रीधम्मेंणेधर्म संघा- त्यादि, प्रकप्टेन प्रकर्षणाविनाशिना इत्यर्थः, तरवारिः-खड्गविशेषः। 'त्वया द्वेधारी'त्यादि,द्वेधा बाह्यश्चांतरश्च आंति-वबंध नाथतेचारविधौ आशास्ते ते-तव। 'वीतराग'मित्यादि,जिनं-कृष्णं शंभु-शिवं स्वयंभुवं-बह्माणं । 'विजिग्ये लीलये'त्यादि,प्रद्युम्न:-कामः अदर॥३९९॥ निर्भय प्रयुक्तं घुम्नं-द्रव्यं येन स त्वं भवतात्-भव अरजिन । 'स स्यान्मल्ले'त्यादि,नमंतो-नमनशीला लेखा-देवा यस्य सः 'मदैच
हर्षे' मदनं मत् 'क्रुत्संपदादिभ्यः' विप् मदं-हर्ष लाति-ददाति 'क्वचिः ' मल्लः हर्ष इत्यर्थः, यद्वा मल्लस्य अहंकारभाववक्तव्यं प्रति मल्लते-धारयति ते-तव । 'विधत्ते' इत्यादि, सह शोभनेतेयः स समुन्-सहर्पः । 'दृष्ट्वा समवे'त्यादि, नमीशं-नमिनाथं जितख-जितेंद्रियं अजितखं-अजितेंद्रियं अविभुं ईशं-हरं चतुराननं-प्रजापतिं । 'श्रीनेमिनाथ मित्यादि,संप्राप्त आसमुद्रं विजयो येन अंगजेन स हेलया निर्जितो येन नमिना। 'शिवार्थी'त्यादि,नालीकं-पन नम्रः पार्थो यक्षो यस्य,नालीका-असत्यरहितः अमलौनिर्मलौ । 'वरिवस्यती'त्यादि, महानुदयो यस्य तं अश्नुते-ग्रामोति महोदयं-निर्वाणं । 'ये जिनेन्द्रा'नित्यादि, सुगमा (३५) 'येवदंते' इत्यादि,मरतैरावतविदेहेषु वा कनंति-शोभंते 'कचिड्डः' प्रवरोदर्का-शुभायतिफला पुण्यानुबंधिपुण्यफलेत्यर्थः,रा-लक्ष्मीः | बतेत्यामंत्रणे । 'ससतिशत'मित्यादि,उत्कृष्टपदवर्तिनः-सर्वोत्कर्षतो युगपदेककालभाविनः उत्कृष्टपदे । 'श्रीमन्नंदीश्वरेत्यादि, प्रणुताच्युताः-नतेन्द्राः अप्रतिमाः-प्रधानाः प्रणुत-स्तुत अच्युत-शाश्वत । 'यद्यात्मनिच्छसी'त्यादि,अकृत्रिमं-कौटिल्यादिरहितं प्रशस्तभावमित्यर्थः तनु-'असर्वभावेन यहच्च्या वापरानुवृत्या चिकित्सया चेत्यादिनेतियावत् भज-सेवस्वेत्युक्तं भवति।
॥३९९॥