SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्यश्रीधर्मसंधाचारविधी ॥३९८॥ चलनिवृत्तिर्यस्य सः, ततो द्वंद्वः, च्युत-च्यवनं । समवसरणस्थं स्तौति-'चतुरास्य'मित्यादि,चतुष्प्रकारैपभैर-इंद्रैः सेवितं,देवानां | जास्तुतयः चतुर्विधत्वेन वत्स्वामिनामपि चातुर्विध्यमुक्तं, यद्वा देवानां वृषाणः-इंद्राः वृपाणः 'ते लुग्वे'ति देवपदलोपः, चतुर्विधो धर्मो || | यस्य सः,सहेया-श्रिया यः स से अवितः-कांतिमान् , ततो द्वंद्वः।। अष्टापदस्तुतिमाह-'जिनेंद्राणां जिने त्यादि,श्यामा-प्रियंगुः कल्याण-सणं अर्ज-रक्तोत्पलमत्र गाह्यं अकल्याण--अशिवं हिमप्रभः-चंद्रः। प्रत्येक चतुर्विंशति जिनान् स्तौति-विलोक्य विकलचांभोज'मित्यादि,विक-श्रमणभावेन लुचितकेशं यद्वा विकचं-विकसितं अंभोज-पद्मं तद्वत् कनति-शोभते यत्सदमोजक || ततो बहुव्रीहिः,उत्कायते-उत्सुको भवति। 'तवानीशे'त्यादि,नाथति-नाथ इवाचरति योगक्षेमकारी भवति अहितो-वैरी स्वामया खदेहप्रभया जितं निष्कचूर्ण येन,अपनाथति-पीडयति । 'सनातनाये'त्यादि, सनाननाय-शाश्वताय शश्वत्सुखाय अमन-असंसार शंभो असंभव-अजन्मन् । 'दुष्कृत'मित्यादि,स्य-छिद्धि। 'अज्ञानतिमिरध्वंसे'त्यादि,शुद्धमते-शासनमते इनते-इनवत् आदित्यवञ्चरतीति इन तस्मै, असुमता-प्राणिना इन-स्वामिन् ते तुभ्यं । 'त्वां नमस्यंती'त्यादि,मनोहारिणी प्रभा यस्य पद्मवत् प्रभारुचिर्यस्यारुणेत्यर्थः ईशते-नाथीभवंति । 'सद्भत्तया य' इत्यादि, शोभने पाई यस्य, न पुनर्भवः संसारस्थ जन्म वा यस्य, अस्ते जन्ममरणे अपुनर्भवं-मोक्षं । 'सहर्षा' इत्यादि,अंगेति कोमलामंत्रणे हे तव मुख-उपायं चारित्राद्यात्मकं तन्मूलत्वात् स्वर्गापवर्गादिसौख्यानां चंद्रप्रभावत् निर्मल अंग यस्य, ते भव्याः। 'सदास्वपादे'त्यादि, शोभनविधे सुष्टु विधया-सुप्रकारेण ईहितं-चांछितं चेष्टितं वा क्रियाद्वारेण समाचरति । 'यथा त्वमित्यादि, सोमः-शीतलः, सह उमया-कीर्त्या सोमः अहर:| हृतवान् सोमो-रौद्रः सोमो-गौरीयुतः। 'तं वृणोती'त्यादि, स्वयंभुष्णु-अप्रार्थितमपि स्वयंभवनशीलं श्रेयो-भद्रं यस्य तं, बहुः ॥३९८॥ meanAmmIITRAICHIROINAINITARIA SIRAINRITESHISHITALIA MITHILIPHASINium
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy