________________
-
तुनयः
-
-
श्रीदे०
शिवार्थी सेवते ते श्रीपार्थ! नालीककोमलौन क्रमावनिशं नम्रपार्थ! नालीककोऽमलौ ? ॥२८॥ वरिवस्खति यः श्रीमन्महावीरं ।।। चैत्य श्री
10 महोदयम् । सोऽश्रुते जितसंमोहमहावीर महोदयम् ॥ २९॥ श्रीसींमंधरतीर्थे, सादरं नुतनिरिम् । योजानं मिन्ते ममसादरं चारविधीनुतलिरम् ॥३०॥ ये दंते तो भारतेरावतविदेहकान् । प्राप्यंते प्रवरोदणं, ते राबत विदेहकान् ॥ ३१ ॥ सप्ततिशतं जिना-1
नाइत्कृष्टपदवर्तिनाम् । वंदे मनुष्यलोकेजसत्कृष्टपदसिनाम् ॥ ३२॥ श्रीमचंदीधरतीपेप्रतिमाः प्रणुताच्युताः। द्विपंचाशति । । चैत्वे, प्रतिमाः प्रयुताच्युताः। ॥ ३३ ॥ ययात्मवियसि स्थान कृत्रिममकृत्रिमम् । बनविद्रजं तन्वोमकृत्रिममकृत्रिमम्
॥३४॥ ये जिनेंद्राचस्पन्ति, सांप्रतातीतभाविनः । दुष्कृताचे विमुच्यते, सांप्रतातीतमाविनः ॥३५॥ परात्मानो जिनेंद्रा यैर्नी| यंतेमा न संप्रति । पदं यान्ति जगन्माननीयं तेऽमानसं प्रति ॥३६ ॥ सोऽस्तु मोक्षाय मे जैनो, नयसंगत आगमः । अपि यं
बुध्यते विद्वानयसंगत बागमः॥३७॥ स्खलामाज्ञानमिद्धर्म कीर्तये थुनदेवते!। यन्न कोपि त्वदने स्वकोर्तये श्रुतदेवते ॥३८॥ यक्षांनावाः सुराः सर्ने, वैयावृत्यारा जिने । मद्रं कुर्वन्तु संघाय, वैयावृत्यकराजिने ।। ३९ ।।-अभिवंद्य वंदनीयान् निशेपान ) मक्तितः समासेन । स्वोपबमुपमयमकस्तुतिविपमपदानि विवृणोमि ॥१॥ तत्रादौ सामान्येन जिनानां सिद्धानां च स्तुतिमाह-'जिनं | यश' इत्यादि, जिवं जितरामाधार अभट्टारकं सामान्येन पुंडरीकादिसिद्धं वा यशसा प्रपापेन चास्तौ-तिरस्कृतौ पुष्पदंतौशशिमारकरौ येन तं, सम-साश्रीक ततस्व, 'आधादिम्य इति द्वितीयाथें तम्, पुष्पदंतं-कुमुमरदनं समंतत-सम्यग् मोहं वजीत।। सिद्धाईवसाधारणां प्रामातिकस्तुतिमाह-प्रातस्तेऽही त्यादि,सह मया-श्रिया या सासमा अज!-अजन्मन् ।। कल्याणकैः स्तौति॥'वंदेदेव'मित्यादिव्युतोत्पचिः-मतजन्मा व्रतस्य कं-मुखं तस्य ई-श्रीर्यस्य स बतके बला-पण्या निवृत्तिर्यस्य सः व्रतकश्रिया||||३९७॥