Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 450
________________ श्रीदे० चैत्य०श्री धर्म० संघा चारविधौ ॥४२२॥ विचितिजा ||२९|| काउस्सग्गथिरमणा गिहिणोऽवि पत्रवमाणसुदझाणा | चंदवर्डिसयपमुहा भविया तियसालयं पत्ता ॥ ३० ॥ तथाहि - आसी साएयपुरे चंदवर्डिसयनिवो परमसड़ो। स कयावि निसाइ मुहे अभिग्गहं गिव्हए एवं ॥ ३१ ॥ एसो जात्र पईवो जलेइ ता मे न पारियव्वोऽयं । काउस्सग्गो उग्गो लहुवियरियसग्गअपवग्गो ॥ ३२ ॥ मा होउ सामिसालस्स तिमिरमरपसरओ इहुब्वेओ । इय सिजापालीए तिल्लेण स पूरिओ दीवो ||३३|| एवं चउसुवि जामेसु तीए दीवे पदीविए बाढं । लग्गो पड़विडं जे झाणपईवो निवस्सावि ||३४|| गोसे पुण विज्झाए दीवे भणिउं नमोऽरिहंताणं । पारह काउस्सग्गं निवो अविज्झायसुदझाणो ||३५|| फुडखुडियसंधिबंघणतणुरवणुतुटकंमपन्भारो । चंडवंडिसो सुरसुंदरीण नयणातिही जाओ ||३६|| इय रामनागदत्ता काउस्सग्गस्सऽणप्पमाहप्पं । सोउं पमुइयमणसा मुणिपवरं विन्नवंति इमं ॥ ३७ ॥ दोगच्चदूमिया मो रयणनिहाणं व तुम्ह पयक्रमले 1 पव्वआगहणेणं इच्छामो सेविउं समं ||३८|| जंपेइ मुणी भद्दा ! न एगदोगचदोसनिम्महणी । एसा जिणिंददिक्खा अपुत्रकप्पहुमलयव्व ||३९|| सेसाणवि किंतु मणिच्छियाण संपायणिकपत्तट्टा । दिट्ठा पञ्चक्खं चिय तदेगचिताण सत्ताणं ||४०|| एवं चिय पडिवज्जिय जिणगणहरचक्किहलहरप्पमुद्दा । पुरिसवरा संपत्ता ठाणं गयसयलदोगच्चं । ४१ । तयणु घणहरिसपुन्ना ते दोऽचि मुणिस्स तस्स पासंमि । दिक्खं गिति समजिणंति बहुचरणकरणघणं ॥ ४२ ॥ चित्ते चिंतंता पुब्वपिच्छियं काउसग्गमाहप्पं । अभिभवकाउस्सग्गं जया तया ते पवति ॥ ४३ ॥ नवरं पमायभावेण नागदतो ठिओऽवि उस्सग्गे । घोडलयाई दोसे सुहसोसे आयरह बहुसो || ४४ || पन्नविओऽवि गुरूहिं धिट्ठो वठुत्तराई पकरेछ । चरणं विराहिय मओ भवणवईसु सुरो जाओ ॥ ४५ ॥ राममुणी उण निव्वणचरणो जाओ सुरो पढमकप्पे । ता नियनियठाणाओ ते चविउं रामनागजिया || ४६ ॥ इह भरहे कुसुमपुरंमि दत्त नागदचरामकथा ॥४२२॥

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490