SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्री धर्म० संघा चारविधौ ॥४२२॥ विचितिजा ||२९|| काउस्सग्गथिरमणा गिहिणोऽवि पत्रवमाणसुदझाणा | चंदवर्डिसयपमुहा भविया तियसालयं पत्ता ॥ ३० ॥ तथाहि - आसी साएयपुरे चंदवर्डिसयनिवो परमसड़ो। स कयावि निसाइ मुहे अभिग्गहं गिव्हए एवं ॥ ३१ ॥ एसो जात्र पईवो जलेइ ता मे न पारियव्वोऽयं । काउस्सग्गो उग्गो लहुवियरियसग्गअपवग्गो ॥ ३२ ॥ मा होउ सामिसालस्स तिमिरमरपसरओ इहुब्वेओ । इय सिजापालीए तिल्लेण स पूरिओ दीवो ||३३|| एवं चउसुवि जामेसु तीए दीवे पदीविए बाढं । लग्गो पड़विडं जे झाणपईवो निवस्सावि ||३४|| गोसे पुण विज्झाए दीवे भणिउं नमोऽरिहंताणं । पारह काउस्सग्गं निवो अविज्झायसुदझाणो ||३५|| फुडखुडियसंधिबंघणतणुरवणुतुटकंमपन्भारो । चंडवंडिसो सुरसुंदरीण नयणातिही जाओ ||३६|| इय रामनागदत्ता काउस्सग्गस्सऽणप्पमाहप्पं । सोउं पमुइयमणसा मुणिपवरं विन्नवंति इमं ॥ ३७ ॥ दोगच्चदूमिया मो रयणनिहाणं व तुम्ह पयक्रमले 1 पव्वआगहणेणं इच्छामो सेविउं समं ||३८|| जंपेइ मुणी भद्दा ! न एगदोगचदोसनिम्महणी । एसा जिणिंददिक्खा अपुत्रकप्पहुमलयव्व ||३९|| सेसाणवि किंतु मणिच्छियाण संपायणिकपत्तट्टा । दिट्ठा पञ्चक्खं चिय तदेगचिताण सत्ताणं ||४०|| एवं चिय पडिवज्जिय जिणगणहरचक्किहलहरप्पमुद्दा । पुरिसवरा संपत्ता ठाणं गयसयलदोगच्चं । ४१ । तयणु घणहरिसपुन्ना ते दोऽचि मुणिस्स तस्स पासंमि । दिक्खं गिति समजिणंति बहुचरणकरणघणं ॥ ४२ ॥ चित्ते चिंतंता पुब्वपिच्छियं काउसग्गमाहप्पं । अभिभवकाउस्सग्गं जया तया ते पवति ॥ ४३ ॥ नवरं पमायभावेण नागदतो ठिओऽवि उस्सग्गे । घोडलयाई दोसे सुहसोसे आयरह बहुसो || ४४ || पन्नविओऽवि गुरूहिं धिट्ठो वठुत्तराई पकरेछ । चरणं विराहिय मओ भवणवईसु सुरो जाओ ॥ ४५ ॥ राममुणी उण निव्वणचरणो जाओ सुरो पढमकप्पे । ता नियनियठाणाओ ते चविउं रामनागजिया || ४६ ॥ इह भरहे कुसुमपुरंमि दत्त नागदचरामकथा ॥४२२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy