Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 451
________________ श्रीदे० नागदचरामकथा चैत्यश्री धर्म०संघाचारविधौ ॥४२३॥ सिट्ठिस्स नंदणा जाया । जयविजयचि पसिद्धा अनुबं निविडपडिबंधा ।। ४७ ।। समसुहसुहिया समदुक्खदुक्खिया ते कयावि उजाणे । दळुनमंति तुहा केवलिणमणतनामाणं ॥४८॥ तेणवि तेसि कहिओ दुहावि धंमो हिओ पर्वघेणं । जाओ जओखणेणं दिक्खागहणिकपरिणामो ॥४९॥ विजयस्स उ पुन्वभवाइयारदुकम्मदृसियमणमि । नहु लग्गइ मुणिवयणं कुंकुमरागुब्ब मलिणंमि ॥५०॥ जह जह केवलिवयणं पविसइ विजयस्स सवणकुहरंमि । तह तह अणप्पसंकप्पसंकुलं अहह होइ मणं ॥५१|| अहणुनविओ पिउणा अनंतवरनाणिणो समीबंमि । दिक्खं गहिऊण जओ जाओ मुक्खाण आभागी ।। ५२ ।। विजओ पुण जिणधम्म अमुणंतो कयदुरंतआरंभो । मरिउं पत्तो कुगई पुरओ भमिही भवकडिल्ले ॥ ५३ ।। रामस्येत्थं शतदलदलंपोज्ज्वलं धर्मरम्यं, वृत्तं श्रुत्वा प्रकृतिमलिनं नागदत्तस्य तद्वत् । भव्याः! लोकाः कुरुत रहितं वाहवल्ल्यादिदोपैः, कायोत्सर्ग स्फुटविघटितानंतदुष्कर्मजालम् | ॥५४॥ इति रामनागदत्तकथा । व्याख्यातं 'गूणवीसदोस'चि विंशतितमं द्वारं, संप्रति 'काउस्सग्गमाणति एकविंशं द्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह इरिउस्सग्गपमाणं पणवीसूसास अट्ठ सेसेसु। ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिःपंचविंशतिरुच्छासाः,चैत्यादिविषयगमनागमनाघतिचारविशोधकत्वात् , तथा चागमः-"भचे पाणे सयणासणे य अरिहंतसमणसिजासु । उच्चारे पावसणे पणुवीस हुंति ऊसासा॥१॥" तथा भाप्ये 'पणवीसं ऊसासा इरियावहियाइ उस्सग्गेति। ते चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यंतेन पंचविंशतिपदैः पूर्यते, 'पायसमा उस्सासा' इति वचनात् , ततश्च नमस्कारेण पारयित्वा संपूर्णश्चतुर्विंशतिस्तवः पश्यते इति श्रद्धाः, एवं चास्य दैवसिकप्रतिक्रमण AINIK MANDISAPURNA MPARIRAMAIDPURIMALAIMUFORITAINMILAND WINDA ॥४२३॥

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490